पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
कुमरसम्भवे



अजनि हरसुतेनामत्वौर्येण तेना-
खिलविबुधचमूनां प्राप्य लन्नोमनूनाम् ॥५१॥


चतुर्दशः सर्गः ।

रणोत्सुकेनान्धकशत्रुसूनुना
(१)[१]समं प्रयुक्तैस्त्रिदशै(२)[२]र्जगौषुणा ।

चमूनां सेनानां सम्बन्धिनीं न नूना अनूमा अहौना तां संपूर्णमित्यर्थः । ल क्ष्मीं श्रियं प्राप्य सेनापतिर्भूत्वा स्थितेनेति शेषः । सकलानां समस्तानां विबुधानां सुराणां लोक समूहः। कर्मभूत । क्कता प्राप्त रियो तारकासुरस्य सम्बन्धिनौ विजश्वस्य पराजयस्य आश आकाइा येन तथाभूत:। तथा प्राप्तः लब्धः युध्याय युध्यार्थम् अवकाशः अवसरः समय इत्यर्थः । येन तथाविधः । अतएव स्रस्तः विनष्ट: नि:शेषः समग्रः शोकः दुःखं तारकोपद्रवजनित इति भावः। यस्ख तथाभूतः प्रजनि अकारि । देवाः कुमारं सेनापतिं प्राप्य सर्वथा शत्रुजये आश्वस्ता बभूवुरिति भावः ॥ ५१॥

इति श्रीवेवमोइनकतया मोहिनौसमाख्यया व्याख्यया समेत:

औौकालिदासकृतौ कुमारसम्भवे महाकाव्ये

कुमारसैनापत्याभिषेको नाम त्रयोदशः सर्गः ।


 रणेत्सुकेनेति || रणे युद्ध विषये यः उत्सुक व्घग्रः रणोर्त्काखतचित इत्यर्थ । तेन तथा जिगौषुणा जेतुमिचुना जयाकाणेिति यावत् । अन्धका अन्धकाभिधेयस्त्र दैत्य


  1. स्म्ग्रम्।
  2. र्जिगौषुणा ।