पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
द्वादशः सर्गः ।


(५)[१]खगैकवन्द्यो (६)[२]जगदेकवन्द्य
तं देवदेवं प्रणनाम देवः ॥ २९ ॥
अनेकलोकैकनमस्क्रियार्ह ।
महेश्वरं तं (७)[३]त्रिदशेश्वरः सः ।
भतया नमस्तुत्य ऋतायैतायाः
पानं पवित्रं परमं बभूव ॥ ३० ॥

 किरीटेति । स्वर्गे एव एकं मुख्यं यथा तथा वन्द्यः पूजनीयः देवः इन्द्रः। कर्तातों । आनमितेन प्रवनतेन विशेषणभूतेन । अतएव करोटस्य मुकुटस्य याः कोट्यः अग्राणि ताभ्यः युतः अध:पतित: यः पारिजातपुष्याणां मन्दारकुसुमानां सम्बन्धी उत्करः समूहो यस्मात् तथोक्तेन मूर्तुं मस्तकेन। करणेन। जगताम्। कर्तृभूतानाम्एकं अद्वितौयमेव वन्यं पूजनौर्ये तं पूर्वं देवगां सुराणां देवम् ईशखरं हरं प्रणनाम नमस्कृतवान् । सर्वेषां वन्द्यत्वेनेति भावः ॥ २९ ॥

 अनेकेति । स त्रिदशेखरः देवदेव: इन्द्रः । अत । अनेकेषां लोकानां सन्धिनौ या एका अद्वितीया नमस्किया नमस्कारः तस्याम् अईः योग्यः तं महेश्वरं हरं भक्रया भक्तिपूर्वकमित्यर्थः। नमस्कृत्य प्रणम्य कृताः चरित: अध: मनोरथः येन तस्य भावः कृतार्थता तस्याः मनोरथसिडेरित्यर्घः। परमं भृशं पवित्रं विशदं पात्रं भाजनं स्थानमिति यावत् । बभूध जात: । सर्वलोकनमस्काराईमहेश्वरं नमस्कृत्यस्य कृतयत्यत्वं जातमिति भावः ॥ ३० ॥


  1. स्वंगकबभ्यः
  2. जगदेकदेवं गमाम देवः स सहस्रनेत्रः
  3. त्रिदिवेश्वरः ।