पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
द्वादशः सर्ग ।

दृश्वान्वप्राणाहरं पिनाओं
(१)[१]महासुरस्त्रौ(२)[२]विधघत्वहेतुम्।
करेण गृञ्जन्त(३)[३]मर्थमन्ये:
पुररा(४)[४]रोषणकेलिकारम् ॥ १६ ॥
भद्रासनं काञ्चनपादपीठं
(५)[५]महार्हमाणिक्यविभङ्गिचित्रम् ।
अधिष्ठितं चन्द्रमरीचिगौहै
रुदौज्यमानं चमरैर्गणास्थाम् ॥ २० ॥

यस्वः तथोक्तया विद्यतेत्यर्थः। शरदः शरत्कालस्य सम्बन्धि यत् अभ मेघः तस्य खण्डं शकलमिव विराजमानं दौप्यमानं शोभमानमिति यावत् ॥ १८ ॥

 दृप्तेति । पुनः कीदृशम् । दृप्तस्य अभिमानिनः अन्धकस्य अन्धकाभिधेयासुरस्य प्राणानां हरं नाशनम् अन्धकनिर्दनमित्वर्थः । तथा महासुराणां त्रिपुरादीनां याः स्त्रियः पत्त्रः तासां सम्बन्धि यत् विधवत्वं वैधव्यं पतिशीनत्वमिति यावत् । तस्य हेतु कारणम् । त्रिपुरादीनां निखदनत्वादिति भावः। तथा अन्यैः शिवभिनैः जनैः कर्तृभि: अग्म अश्वथै पिनाकं पिशाकाभिधेयं स्वकीयं धनुः करश हस्तेन करणेन झन्तिं धारयन्तम्। तया पुरा पूर्वं कामस्य कन्दर्पस्य यत् शोषणं दाहः तदेव कलिः लला तस्य कारः साधकः तयोक्तं कामनिसूदनमित्यर्थः ॥ १९ ॥

 भद्रासनमिति । महार्हाणि महार्मुख्यानि यानि माणिपनि मणयः तेषां विभङ्गिभिः रचनाभिः चित्र नागरूपं


  1. गयासुर।
  2. विधवात्व ।
  3. असशूलम् ।
  4. सुर।
  5. महाय ।