पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
कुमारसम्भवे



पुरातनों अलकपालमालां
कण्ठे वहन्तं पुनराश्वसन्तम् ।
(७)[१]उद्रौतबेदां मुकुटेन्दुवर्षत्
(८)[२] सुधाभरौघालवलब्धसंज्ञाम् ॥ १७ ॥
सलौलमडुखितया गिरौन्ट्र
मुख्या नवाष्टापद(९)[३]घल्लिभासा ।
विराजमानं शरद्ध खण्डं
परिस्फुरन्त्याचिररोचिषेव ॥ १८॥

 पुशप्तमिति । पुनः कीदृशम् । सुकुटे मस्तके यः इडुः चन्द्रः शिरोभूषषभूत इति भावः । तद्यथात् वर्षेन् यः सुधाभरः अयुतसमूहे तस्य सम्बन्धी यः ओघः प्रवाहः तस्मिन् य आशवः सन्तरणं तेन हेतुना लब्धा प्राप्त संज्ञा चैतन्यं यथा तथाभूताम्। अतएव पुनः भूयः आश्वसन्तीम् उशीवदनों तप्तष ऽतः पठितः वेदः श्रुतिः यया तथोतांपुरातनीं प्राग्भधां अश्रण थे कपालास्त सम्बन्धिनीं स्त्री मालांयुगान्तरे अनेकेंअसंहारकत्वदिति भावः । कर्मभूताम्। कराठे गलदेशे वहन्त दधानम् ॥ १७॥

 सीौकमिति । पुनः किंभूतम् । नवस्य नूतनस्य अष्टापद सः या वः लता तस्याः भाः इव भा: यस्या तथोत्रया “वझी तु व्रततिीता” इत्थमरः । तथा स्त्रीच्या विद्यासेन म वर्तमानं अलौलं यथा तथा प्रशस्वितया फोड़वर्तिन्या गिरो द्रव पर्वतशय पुत्र तनयथा पार्वधा परिकरस्थ, परितं विकसन्या प्रखरगपैति यावत् । अचिरं क्षयस्याथि रोचिः प्रम


  1. सङ्गोर्एवेडाम्, खदौर्मेदाम् ।
  2. सुधौघसंप्नवन ।
  3. तस्यभासा ।