पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
कुमारसम्भवे


बाल: (८)[१]स वायलनप्रयोगैः
तयोर्कीदं वर्धयति । पिचोः॥ ४२॥
अतुहासच्छुरिताननेन्:
(९)[२]गुहाङ्गणौड़नधूलिधूमः ।
मुहुर्वदन् किञ्चिदललितार्थ
मुदं तयोरङ्गतस्ततान ॥ ४३ ॥

स्थाने स्खलद्भिः पतद्भिः वचित् कस्मिंश्चित् स्थले असूखल अपतद्भिः तथा क्वचित् कस्मिंश्चित् प्रदेशे प्रकम्यैः कम्पनयुतं क्वचित् कस्मिंचित् प्रदेशे नास्ति कम्यो येषां तथोतैः कम्पन हितैः लीलया ीड़ा यत् चलनं गमनं तस्य प्रयोगै: व्यापार्ये निमित्तभूतैः तयोः पित्रोः माता च पिता च तयोः । एष शेषद्वन्द्वः। जननीजनकयोः पार्वतीशिवयोः सुदं हर्षे सन्तोष मिति यावत् वर्धयति स्म ततानेत्यर्थः । प्रथमचलनशिक्षय बालस्य पतनापतमादीनि कार्याणि पित्रोः हर्षजनकानौरि आव: ॥ ४२ ॥

 अर्हत्विति । ऋह्णे भवनचत्वरे यत् ीड़नं लीड तेन निमित्तेन धूलिभिः रजोभिः धूमः धूसर तथा अङ्ग उत्सङ्गं गतः प्राप्तः स बालः। कर्ता । अहैतुना अवारणेन हुसेन हसितेन छुरितः शोभितः मिश्रित इति यावत् प्राननं सुखमेव इदुः चन्द्रः यस्य तथाभूत; तथा सुङ वारंवारम् अभितः अध्यक्षः अर्थो यस्य तथोत' अस्फुटत्वादिति भावः किञ्चित् अयं वाक्यमिति शेषः वदन् उच्चारयन् सन् तयोः जननीजनकयोः सुदं धर्मे ततान क्रुतवान् । बालस्यास्सृष्टवाक्यं मातापित्रोः महाहर्षजनकमिति मायः ॥ ४२ ॥


  1. सस्लौलम्।
  2. गेहाङ्गच ।