पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
एकादशः सर्गः ।


खमङ्कमारोप्य सुधानिधान
मिवात्मगो नन्दनमिन्दुवक्ता।
तमे(२)[१]कमेषा (३)[२]जगदेकवीरं
बभूव पूज्या धुरि पुत्रिणनाम् ॥ २२ ॥
निसर्गवादल्यरसौघसिक्ता
सान्द्रप्रमोदास्वतपूरपूर्णा।
तमेकपुत्रे जगदेकमाता
(४)[३]भ्युत्सङ्गिनं प्रस्खविण बभूव ॥ २३ ॥

तेषां प्रष्टुं सुष्ठदेशं गच्छतः स्यूशतः इति तथाभूताभ्यां धनेन रेवासुरेभ्यो हस्ताभ्यामभयदानं ध्वन्यते । पाणिग्रसरोरुहभ्यां फरपाभ्यां करणभूतभ्यां आदाय गृहीत्वा तं सुकीयं प्तङ्गतलं अञ्चदेशं निनाय प्रापितवती ॥ २१ ॥

 खमिति । इन्दुरिव व सुखं यस्याः तथोक्ता। सुखस्य सौन्दर्याचन्द्रसाम्यमिति भावः । एषा गौरी। कत्र। जगन्नां त्रिभुवनानां एकः अद्वितीयः वीरः पराक्रान्तः तथो तथा सुधायाः अनुतस्य निधानं पात्रमिव स्थितं तं एकं अद्वितीयं न्नं तमयं स्वं आहुई उत्सङ् णारोप्य स्थापयित्वा पुत्रियाणां शतपुणवतीनां धुरि परं पूज्या मान्य बभूव ॥ २२ ॥

 निसर्गेति । जगतां भुवनानां एकमाता अद्वितौयजननी पार्वती। कबी। टसनिं आहुस्त्रं तं एकपुत्रं अद्वितीय तनयं पभि अभिमुखम् । पभिशब्दयोगे द्वितीया। अतएव प्रस्रवः दुग्ध जातोऽस्त्र प्रश्नविणी दुग्धधारावर्चियार्थः निसर्गेण भवतः वापरसौवन सेहरमसमून सिता आर्द्रता तथा


  1. जगदेकदेवी ।
  2. एकमेवम्, एकदेवम् ।
  3. सोसनिम् , अभ्युतिम्।