पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
कुमारसम्भवे


अत्रान्तरे पर्वतराजनुव्या
समं शिवः स्वैरविहारवतोः ।
नभो विमानेन विगाहमानः
मनोतिवेगेग जगाम तव ॥ ४ ॥
(७)[१]निसर्गवात्सल्यवशाद्विडव-
चेतःप्रमोदौ गलदश्रुनेत्रौ।
अपश्यतां (८)[२]तं गिरिजागिरीश
षडाननं (९)[३]षदिनजातमात्रम् ॥ ५॥

 अत्रेति । अत्रान्तरे प्रस्विन् अवसरे । भागौरथीप्रभृतीनां विवादसमये इत्यर्थः । शिव: कर्ता। पर्वतराजस्य हिमाद्रेः पुत्र वग्यया पार्वत्या समं माधं स्वंशविवशत् स्वेच्छापूर्वकविहारात् हेतोः कारणात् । हेत्वर्थ पञ्चमौ। मनोऽतिवेगेन मनतिरितवेगवता द्रुतगमिनेत्यर्थः । विमानन देवयानेन नभः अन्तरौचम् आकाशमिति यावत् । विगाहमानः आलोडयन् मन्दाविमौतरे जगाम गतवान् ॥ ४ ॥

 निसर्गेति । गिरिजा च गिरौशय तथोनौ पार्वतीशिवे। ब्रह्मभूतौ। गिसर्गेण स्वभावतः वा सख्यवशात् दयावयवशात् इतोः विटः प्रवृद्धः चेतसः चित्तस्य प्रमोदः इयं ययोः तथोक्तौ। अतएव गलन्ति पतन्ति अणि नेत्रवारौणि येषः तयोतानि नेत्राणि ययोः तथोतौ सन्तौ घदिनजातमात्रं षड़दिनानि जन्मदिनप्रभृतौनि दिगषटकानि जातानेि प्रतिआन्तानि यस्य स एव तं षड्दनजातमात्रं षड़ानगं बलुएं कुमारं अपयशां ददृशतुः ॥ ५ ॥


  1. निसगोत्रधरस्राद्विवृहचेतःप्रमोदौनिसर्गवास विषुवचेतःप्युप्रमोदौ।
  2. तौ ।
  3. तद्दिन।