पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
दशमः सर्गः ।


गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
स मथलो निधृतिं प्राप(७)[१]पुण्यभारिणि तारिणिधई
तत्र माहेश्वरं धाम सञ्चक्राम हविभुजः।
गङ्गाया(८)[२]मुत्तरङ्गाया(९)[३]मन्तस्तापविपद्धृति ३७॥
कृशानुरेतसो रेत(१)[४]स्यादृते सरिता तया ।
निश्चक्राम ततः सौख्यं हव्यवाहो वहन् बहु ॥३८॥

 गङ्गति ॥ सोऽनलः । कत्र्ता। कल्याणनि अनेकमङ्गानि करोति विदधतीौति । तथोते, त्रमं परिश्रमं इरति नाश धतौति तथोक्ते, पुण्यं भारयति लोकैः संग्राहयतीति तथाभूते। येन लोका: पुखभारवन्तो भवन्तीति भावः । तारिणि संसारा णवतारके, गङ्गायाः वारिणि जले मग्नः अवगाहः सन् निर्युतिं सुखं कशभावमित्यर्थः प्राप प्राप्तवान्। सन्तप्तानां अलमतनमेव सुखकारणमिति भावः ॥ ३६ ॥

 तत्रेति । हविभुजः अनलः तत्र उत्तरङ्गायां कनोलवौ अन्तस्तापः मनःपीड़ा एव विपत् तां हरति विनाशयतीति पततापविपत् तथोक्तायाम् । अन्तस्तापविपदुपपदात् 'ते: क्लिप् । गङ्गायां माहेश्वरं शैवं धाम तेजः स्रवन्नाम निदधे ॥ ३७ ॥

 क्क्तशान्विति ॥ तया डया सरिता भागीरथ्या। कत्र । धनुरेतसः शिवस्य रेतसि तेजसि आदृते आदरपूर्वकं गौजते सतीत्यर्थः । हव्यवाहः अमलः बहु सौख्यं हव्यं वष्टम् रयन् सन् ततः तस्या गायाः निश्चक्राम निर्जगाम ॥ ३८ ॥


  1. पुष्करिणि ।
  2. भक्षयाम् ।
  3. अन्तस्तापविपर्युतः, अतस्तपभिदाभृति।
  4. आश्रते ।