पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
कुमारक्ष्चवे


संमिलद्भिर्मरालैः . सा काखं कूजद्भिरुग्रहैः।
ददे वेषांसि दुःखानि निहतौति तमभ्यधात् ॥ ३३ ॥
कल्लोलैरुङ्गतैरर्वाचीनं तट(२)[१]मभिद्रुतैः ।
(३)[२]प्रीतेव तमभयाय स्वधुनौ जातवेदसम् ॥३४॥
(४)[३]अथाध्युपेतस्तापार्ता निममज्जानलः किल ।
विपदा (५)[४]परिभूताः किं व्यवस्यन्ति विलम्बितुं ॥ ३५ ॥

 संमिलद्भिरिति । संमिलद्भिः सङ्ग्छद्भिः तथा उभदैः उअत्तेः जातोल्लासैरिति यावत् । अतएव कलं मधुरं यथा तथा कूजद्भिः निनदद्भिः शब्दायमानैरिति यावत् । मरालैः हंसैः उपलक्षिता । उपलक्षणे तृतीया। सा देवी गङ्गा तम् पग्निम् इति अभ्यधात् उकवती। हंसरुतव्याजेनेति भावः। किमिति तत् । हे अने। श्रेयांसि मङ्गलानि ददे तुभ्यमिति येषः । दुखानि मयेति शेषः । निहन्मि नाशयामि ॥ ३३ ॥

 कल्लोलैरिति । स्वधुगी गङ्गा प्रीता प्रसन्ना सती । डझतैः उत्थितैः आनन्दादुलैरिति यावत्। तटं तीरं प्रभिद्रुतैः ग कल्लोलैः तरङ्गं तम् अर्वाचीनं जड़ रौद्रतेजसा विमूढमित्यर्थ जातवेदसम् अभयायेव उपाजगामेव ॥ ३४ ॥

 अथेति । अथ अनन्तरं तापेन रुद्रतेजोभवेन आi अतएव अभ्युपेतः संमुखमागत: अगलः वङिः। कर्ता । निर मया निमग्न बभूव। किलेति प्रसिध । तथाहि । विष आपदा परिभूताः जिताः पुरुषाः विलम्बितुम् अपवां कृ किं व्यवस्यन्ति पारयनित समर्था भवतीत्यर्थःअपितु नेत्यर्थः विपदापद्मानां विपदुद्धर कालप्रतीौवा नास्तीति भावः । ऽ सामान्येन विशेषसमर्थनहूपोऽर्थान्तरन्यासोऽ लहरः ॥ ३५ ॥


  1. उपागतै।
  2. प्रेत्य व ।
  3. अथाभ्युपेत्य।
  4. परिभूतः किं व्यवस्यति।