पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
कुमारसंभवे


अमौष (९)[१]सुरसंघानां त्वमेकोऽर्थसमर्थने ।
(१)[२]विपत्तिरपि संशयोपकारव्रतिनोऽनल ॥२२॥
देवी भागौरीं पूर्वं भक्तयस्माभिः प्रतोषिता।
निमच्जतस्तवोदीर्णं तापं निर्वापयिष्यति ॥२४॥

जगतः जगत्स्थितभूतानामित्यर्थः । उपकारं हितं करोतीति उपकारकत् । उपकारोपपदात् धातोः क्विप्प्रत्ययः । अनि भवसि । अग्निसाहाय्येन लोकानां विविधोपकारा: सम्भवतीति भावः । अतएव तत्र जगति त्वत्तः अन्यः। अन्यशब्दयोगात् त्वप्त इत्यत्र पञ्चमौ। भित्र को जन: कार्याणां उपपादने सम्पादन प्रगल्भते सभथं भवति। त्वया विना जगति न कोऽपि कार्य साधकोऽस्तीति भावः ॥ २२ ॥

 अमीषामिति । हे अगल वी। अमीषां सुराणां देवानां सहः समूहः तेषां प्रस्दादौगामित्यर्थः । अर्थानां कार्याचं समर्थेन सम्पादने विषये ( त्व' एकः नवन्ध इति भावः। समर्थोऽसीति शेषः । तथापि विपद्ग्रस्तोऽहं किं करोमीत्यत आह-विपत्तिरिति । उपकाराः परहितान्येव व्रतानि गियमाः सब्स्थस्य डपकारव्रतिन जनस्य विपत्तिः विपदपि संक्षय सम्यक् प्रशंसनीया भवतीति शेषः । परोपकारनिरतर्ग विपदपि शुभकरीति भावः ॥ २३ ॥

 सन्नति भाविकार्थं निर्दिशति ॥

 देवौति । पूर्वम् अस्माभिः। कर्तृभि: । भतथा भक्तिपूर्वई प्रतोषित सन्तोषिता भगीरथेन आनीता भागीरथी देवी गङ्ग। कद्रु। निमशतः श्वानं कुर्वतः तव सम्बन्धिन दौर्णम् आयुष्खणम् पत्युकटमिति यावत् तापं सन्तार्प


  1. सुरसैन्यानाम् ।
  2. विपदोऽपि पदं शुध्योऽपका यति नो वि स:, विपदोऽपि पदं श्वाधोपकारव्रतिनो वि सा