पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
कुमारसम्भवे


हव्यवाह त्वथाशादि (६)[१]दुर्दशेयं दशा कुतः।
इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत् ॥५॥
अनतिक्रमणीयात्ते शासनात् मुरनायक ।
पारावलं वपुः प्राय वेपमानोऽतिखाध्वसात् ॥६॥
(७)[२]अभिगरारतासक्तों जगामाहं महेश्वरम् ।
कालस्येव स्मरारातैः (८)[३]स्वं रूपमहमासदम् ॥७ ॥

बौछार्थेऽध्ययौभावः। वीक्ष्यमाणः अवलोक्यमानः सम् । सुरेन्द्रेण देवेन्द्रेण । कर्ता । सादरं सम्भाषणपूर्वकम् । क्रियविशेषणमेतत् । दिटं निर्दिष्टम् उपदिष्टमित्यर्थः । षासनम् उपाविशत् उपविष्टवान् ॥ ४ ॥

 हव्यवाहेति । सः अग्निः । हे हव्यवाह अग्ने । त्वया। कए। इयं दुर्दश शोचनौथा दश प्रवस्त्र। कर्मभूत ।। कुतः कश्चात् हेतोः आसदि प्राप्ता। कर्मणि लु। इति सुरेन्द्रेण देवेन्द्रेण । कद्रु। पृष्टः जिज्ञासितः सन् निःश्वस्त्र नि:शखास त्या वचः वक्ष्यमाणं वाक्यम् अवदत् उक्तवान् ॥ ५ ॥

 अनतीति ॥ अभीति । हे सुरनायक देवराज। जनतिः क्रमणीयात् पलुजनौयात् अतिक्रमितुमशक्यादित्यर्थः । हे तव शासनात प्राशया: ३ तोः अहं पारावतं कपोतसम्बन्धि वपुः शरीरं प्राप्य पाखव पतिसाध्वसात् अतिभयात् हेतोः वेपमानः कम्यमानः सन् अभिगौरि गौर्यामित्यर्थः । विभतयेंऽव्ययीभावः। रतात सुरतास तं रममाणमित्यर्थः। महेखरं परमेश्वरं हरं जगाम गतवान् । अहं स्वरस्य कामस्त्र अरातिः शत्रः तत्र हरस्य कालस्येव यमस्य अतिभयत्व-


  1. डुमडुर्दश, सुदुर्दर्श दश ।
  2. प्रतिगौरै।
  3. उपान्तम् ।