पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
मारसम्भवे


इति गिरि(२)[१]तनुजाविलासलौखा
विविधविभङ्गिभिरेष तोषितः सन् ।
अमृतकरशिरोमणिर्गिरीन्द्रे
कृतघसतिर्वेशिभिर्गणैर्ननन्द ॥ ५२ ॥

दशमः सर्गः ।

आससाद सुनासौरं सदसि त्रिदशैः सह ।
(१)[२]एष त्रैयम्बकं तौत्रं वहन्वद्भिर्महन्महः ॥ १॥

वतौया। पुलकैःरोमाच्चैः उपगूढ़ प्राप्तः । जातरोमाङ इत्यर्थः सन् ममाद मत्तो बभूव ॥ ५१ ॥

 इतीति । गिरीन्द्र पर्वतराजे कैलासे कृतवसतिः कतार स्थितिः । तथा अमृतकरः इन्दुः शिरोमणि: चूडारत्नम यस्य तथाभूतः एष इरः इति एवंप्रकारैः गिरतनुजाय गौर्याः विलासेन या लौला विहारः तस्याः विविधाभि अनेकप्रकारैः भङ्गिभिः रचनाभिः तोषितः प्रणितः स वशिभिः संयमवद्भिः गणैः नन्दिप्रभृतिभिः प्रमथैः सह सार्धम् सहाथै खतया । ननन्द आनन्दितवान् । पुष्यिताग्राहृतम्“षयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुषि ताग्र ’ इति तल्लक्षणात् ॥ ५२ ॥

"इति श्रीक्षेत्रमोहनतया मोहिनीसमाख्यया व्याख्यया

समितः श्रीकालिदासकर्ता कुमारसम्भवे महा

काव्ये कैलासगमनं नाम नवमः सर्गः ।


 आससहति । एष वः प्रग्निः । कर्ता। महद् प्रब तीव्र तौ दुःसहभित्घर्थः । त्रैयम्बकं ब्रवकसम्बन्धि म


  1. सुतया ।
  2. तक, मत्वा।