पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
नवमः


यहरौ तौ विकटं (८)[१] गदांते
विलोक्य बाला भयविह्वला।
(९)[२]सरागमुत्सङ्गमनङ्गशगोः
गाढं प्रसह्य । वयमालिलिङ्ग ॥ ५० ॥
उत्तुङ्गपीनस्तन(१)[३]पिण्डपौडं
ससंभभं तत्परिरम्भमौशः ।
प्रपद्य सद्यः पुलकापगूढः
अरेण रूढप्रमदो ममाद ॥ ५१ ॥

एभ्यनृत्यत् समन्तात् ननर्त । देवादिकात् चुनधातोः कर्तरि दछु ॥ ४९ ॥

 भयडुराविति । बाला । अनेनास्य सुग्धास्व सुच्यते। पार्वती । कब्र। विकटं उकटं यथा तथा नदन्त शब्दायमानौ अतएव भयङरौ भीतिजनकौ तौ पूर्वोक्तौ कालौभृझणैौ विलोक्य दृष्ट्वा भयेन भीत्य विद्वलं विवशं ढू शरीरं अस्याः तथोता सतौ प्रस व बलेन अनशत्रोः कामारः हरव । इस कोड्देशं गाढं निबिड़ सरानं सानुराग यथा स्यात् यथा आलिलिङ्ग आलिङ्गितवती । यथा कश्चित् भयविधालः न कचिदालिङ्गति तद्वदिति भावः ॥ ५० ॥

 सत्तुङ्गेति ॥ रूद्रा उपरिस्थिता प्रमदा जाया यस्य तथोवाः । तएव तुङ्गम् उन्नतं पौनं स्थूलं यत् स्गयोः पिण्डं तेन गैड़ा यत्र तथोक्तम् । स्तनयोरतिपैनतया परस्पर मिलितवात् पिङ्गभूतत्व' सूयते । संभ्रमेण भयेन सह वर्तमानं आरंभमं तस्याः पार्वत्याः परिरभम् आलिङ्गनं प्रपद्य लब्धा शः सरः। कर्ता। सद्यः तत्क्षणमेव स्खअरेण कामेन। हेतौ


  1. गटन्तौ।
  2. सुरम् ।
  3. पाठ ।