पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
नवमः सर्गः।

नवोत्पलाल्याः (३)[१]पुलकोपगूढे
कण्ठे (४)[२]विनीलेऽङ्गुलिमुज्जघर्ष ॥ २३ ॥
अल त पादसरोरुहाग्रे
सरोरुहाक्ष्याः किल सन्निवेश्य।
स्खमौलिगङ्गासलिलेन हस्ता-
रुणत्वमक्षालय(५)[३]दिन्द्रचूड: ॥ २७ ॥
भस्स्रगनुलिप्त वपुषि स्वकीये
सहेलमादर्शतलं विसृज्य ।

पञ्जनयनायाः तस्याः पार्वत्याः दृशोः नयनयोः साधु सम्यक् यथा तथा निवेश्य अञ्जयित्व कज्जलेन नेत्रे रजयित्व त्यर्थः । एलर्क: रोमाचैः उपगूढे व्याते विशेषनीले श्यामवर्णं कण्ठे वश्येति शेषः । पङ्गुलिम् उजवषं उदृष्टवान् । यथा केगचिौयोपरि कालं पातयित्वा स्वप्रियाय नयने रचयित्वा। जाङ्कौ काचिदुच्यते तदिति भावः । अत्र स्वभावोति- औरः ॥ २६ ॥

 अलकमिति । इदुचूड़ चन्द्रमौलिः हः । कप्त । हरो हास्याः पलनेवाथ पार्वत्याः सम्बन्धिनि पादसरोहाग्रे चरणपध्रप्रान्ते अलक्तकं लरसं सन्निवेश्य अनुलिप्य रयित्व त्यर्थः। जइस्तेनेति शेषः । स्त्रस्य मौलौ मस्तके यत् गङ्गायाः सलिलं जलं तेन करणभूतेन हस्तस्य करस्य अरुणत्वम् अलक्तकरसम् प्रहालयत् ममार्ज। प्रपनीतवानित्यर्थः ॥२७॥

 भस्येति ॥ स हरः । भस्माभिः विभूतिभिः अनुलिते आहेत किये आमौथे वपुषि देखे आदर्शतलं दर्पणान्त' विसृज्य


  1. पुखकोपगूढः।
  2. विनीलाञ्जलिम्।
  3. इन्दुमौलिः ।