पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
कुमारसम्भवे


परामृशन् घर्मदलं अक्षर
हरः ‘सर्वलं व्यजनानिलेन ॥ २० ॥
रतिश्लथं तत्कवरीकलाप
मंसावसक्त विगलअसूनम्।
स पारिजातोद्भवपुष्पमय्या
स्वजा बबन्धामृतमूर्तिमौलिः ॥ २१ ॥
कपोलपाल्यां दृगनाभिचित्र
पत्नावलमिन्दुमुखः सुमुख्याः।

 मन्देनेति । हरः शिवः मन्देम लघुप्रचारेण । तथा चित्र धर्मयुक्ताः अङ्गुलयः यस्य तथोक्तेन। तथा कम्प्रेण कम्पवत । करेण हस्तेन करणेन तस्याः पार्वत्याः वदनारविन्दात् सुखपइजात् घर्मजलं स्वेदवारि परामृशन् अपनयन् हेलया विलासेन सह वर्तमानं सहेलं यथा तथा व्यजनस्य तालवृन्तस्त्र अनिलेन वयुना जहार शोषयामास ॥ २० ॥

 दरतौति । प्रस्तमूर्तिः इन्दुः मौलौ मस्तके यख ॥ तथोक्तः = अहदेवः । कर्ता । रत्या सुरतव्यापारेण वर्ष स्थतं शिथिलबन्धनमित्यर्थं । अतएव अंसयोः स्कन्धयो अवसनं विलग्नं अतएव विगलन्त अध:पतन्ति प्रसूनानि पुष्याणि यस्मात् तथोक्तं तस्या: पत्राः कवरीकलापं केशसमूई कर्मभूतं पारिजातात् आख्मदृक्षात् उन्वन्तौति तथातानि कल्पवृक्षोधनानि यानि पुष्पाणि कुसुमानि तसर्थ तप्रचुरा या शक् माला तया रणभूतया बवध संयमितवम् ॥ २१ ॥

 कपोलेति । दुः मुखे मस्तके। अत्र सुखशब्देन मतवं सस्यवे। यस्य तथाभूतः शिवः कथंभूतः। सु सुन्दरं सुग् ।