पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
कुमार सबवे


नवमः सर्गः ।

तथाविधेऽनङ्गरसप्रसङ्ग
मुखारविन्दे मधुपः प्रियायाः ।
सम्भोगवेश्म प्रविशन्तमन्तः
ददर्श (१)[१]पारावतमेकमौशः ॥ १॥
सुकान्तकान्तामणितानुकारं
कूजन्तमाघूर्णितरक्तनेत्रम् ।
प्रस्फारितोन्मत्रविननकण्ठं
(२) [२]मुहुर्मुहुन्थैञ्चितचारुपुच्छम् ॥ २ ॥

 तथेति । प्रियायाः पत्त्रणः हैमवत्या सुखं आननमभ अरविन्दं पशं तस्मिन्। मधु पिबतौति मधुपः मधुपानासतः भृङ्भूत इत्यर्थः। ईश: सहदेवः तथाविधे पूर्वोक्तप्रकार अष्टमसर्गवर्णित इत्यर्थः । अगङ्गरसप्रसङ्ग कामरसावष्ठर। कमरसप्रसन्नावित्यर्थः । सम्भोगस्य क्रीडायाः वेश्म छह। अन्तः मध्ये प्रविशन्तं धावन्तम् एकं परावतं कपोतं कर्मभूतं ददर्श दृष्टवान् । सर्गेऽस्मिङपजातिष्ठत्तम् । तदुक्तम् “ट्यादि वष्या यदि तो लगौ ग:इति ‘उपेन्द्रवच्या प्रथमे लघौ । इति “अनन्तरोदीरितल समभाजौ पादौ यदीयावुपजातं । यस्ता” इति च ॥ १ ॥

 ओकइयेन पारावतं वर्णयति ।

 सुकान्तेति । पारावतं किंभूतम् । सुकान्तम् पतिमनोः शरि यत् कान्तायाः रमण्याः मणितं रतिकूजितम् ॥"मषितं रतिकूजितम्’ इत्यमरः । तस्य अनुकारः अनुकरणं यत्र तर ।


  1. पारापतम् ।
  2. मीनैर्तित ।