पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
कुमारसम्भवे


मुञ्च कोपमनिमित्तकोपने
सन्ध्यया (६)[१]प्रक्षस्मितोऽस्ति नान्यथा।
किं न वेत्सि सहधर्मचारिणं
चक्रवाकसमद्युत्तिमात्मनः ॥ ५१ ॥
निर्मितषु पितृषु सयम्भुवा
या तनुः सुतनु (१)[२] पूर्वमुज्झिता।
सेयमस्तमुदयं च (२)[३] सव्यते
तेन मानिनि ममात्र गौरवम् ॥ ५३ ॥

 मुञ्चेति ॥ हे अनिमित्तकोपने अकारणकोपिनि ॥ नन्द्यादित्वात् कर्तरि स्युः । कोयं मानं सुख। सन्ध्यया प्रणमितोऽस्मि प्रणामं कारितोऽस्मि । अन्यथा प्रकारान्तरं न । धर्माभिसन्धायिनं मां कामाभिसन्धायिनं मा मन्यस्वेत्यर्थः । आत्मनः तव सह धर्म चरतीति सहधर्मचारिणं मां चक्रवाकेन समवृत्तिं तुख्यव्यवहारं न वेक्षिस किम्। अनन्यसङ्गिनं वेदय वेत्यर्थः ॥ ५१ ॥

 प्रथमकारणमाह--

 निर्मितष्विति । हे सुतनु सुगानि । पूर्वं स्वयं भवतीति स्वयम्भूः चतुराननः ॥ “भुवः संशान्तरयोः” इति किए । मयूरव्यंसकादित्वसमासः ५ तेन पित्वषा अग्निष्वात्तादिषु निर्मितेषु सत्सु या तनुः उजिकाता सेयं तनुः अस्तम् अस्तमय काले उदयम् उदराकाले । अव्ययमेतत् । सेव्यते पूज्यते च । सध्यारूपेणेति शेषः । हे मानिनि । अविमृश्यकारिणीति। भावः । तेन ब्रह्मतनुत्वेन हेतुना ममा सन्ध्यायां गौरवम् आदर:। तदेतदुक्खं भविष्यपुराणे “पितामहः पितृन् स्रष्टा


  1. प्रयमितोऽस्मि नान्यया ।
  2. पूर्वसुयिता।
  3. संधते।