पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
कुमारसम्भवे

पश्य पश्चिमदिगन्तलम्बिना
निर्मितं (८)[१]मितकथे विवखता ।
(६)[२]दौर्यया प्रतिमया सरोम्भसां
तापनीयमिव सतुबन्धनम् ॥ ३४ ॥
उत्तरन्ति विनिककीय पल्वलं
गाढपङ्कमतिवाहितातपाः ।
दंष्ट्रिण वनवराहयूथपा
दष्टभङ्गविसा झरा इव ॥ ३५ ॥

 पश्येति । हे मितकथे हे मितभाषिणि । एतेन खत्र तत्संलापने लौल्यं सूचयति । पश्चिमदिगन्तलम्बिना विववत ॥ कच ॥ दोघय दिगन्तलम्बित्वादायतया प्रतिमया। निजप्रतिविन॥ *प्रतिमानं प्रतिविम्बं प्रतिमा प्रतियातन। प्रतिच्छय। प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्” इत्यमरः । सरोऽम्भसां तपनीयविकारः तापनौयं हिरण्मयम् । `तपनीयं शातकुम्भम्” इत्यमरः । सेतुबन्धनं निर्मितम् । इवेत्यु ग्रे क्षा । अस्तमयसमये सःपारावारिगणामरुणमायतमर्कप्रतिविम्बं हिरण्मयसेतुरिव दृश्यते इत्यर्थः । पश्यंति वक्यथा: कामें ॥ ३४ ॥

 उत्तरन्तति ॥ दंष्ट्रिणः दंष्ट्रावन्तः । व्रीह्यादिवादिनिः । अत एव दष्टा: भङ्गुराः टिलाः विसापूराः सुणालाडुराः . ते ते इव स्थिताः वनवराहाणां यूथपाः ॥ “यूथनाथस्तु यूथपः” इत्यमरः ॥ गाढपङ्गम् अतिपऽिलं पल्वलम् अपसरः । “वशन्तः परुघलं चाल्पसरः” इत्यमरः । विनिकीर्यं विक्षिप्त अतिवाहितातपाः उत्तरन्ति पर्वलात् निर्गच्छन्ति ॥ ३४ ॥


  1. कथमिदम् ।
  2. लब्धया ।