पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
कुमारसम्भवे

तदाननश्चरल के प्रसिद्धे
श्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥ १६ ॥
कर्णार्पितो लोध्रकषायरू
(१)[१]गोरोचनाक्षेपनितान्तगौरे।
तस्याः कपोले परभागलाभाडू
बबन्ध चबूषि यवप्ररोहः ॥ १७ ॥
रेखाविभक्तः (२)[२]सुविभक्तगात्रः
किञ्चिन्मधूच्छिष्ट (३)[३]विष्टरागः ।

मरः । अलकैरुपलक्षिता तस्या गौर्या आननश्चलग्नहिरिफ पन्न समेघलेखं मधुरखयुत शशिनो विस्व च परिभूय तिर स्कृत्य सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्ग प्रति सादृश्यवानप्रसक्तमपि चिच्छेदाभिनत्। प्रसतयोः पण चन्द्रयोः परिभूतत्वादन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वार्धवा यथ्स्व सादृश्यकथाच्चेदं प्रति हेतुत्व नोपन्यासात् काय लिङ्गमलङ्कारः । लक्षणं तूतम् ॥ १६ ॥

 कर्णेति । तस्य गौर्याः कथं अर्पितो निक्षिप्तो यवप्ररई यवारो लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन कां विशद । उर्तित इत्यर्थः । ‘कवयो रसभेदे स्यादङ्करां विलेपने” इति विश्वः। गोरोचनायाः क्षेपेण विन्यासेन नित तगौरऽत्यन्तारुणे । “गौरः श्र्वेतेऽरुणे पते” इति विश्वः कपोले गण्डस्खले परभागलाभाङ्गणंकर्षप्राप्त थञ्चषि । द्र! णमिति शेषः । बबन्ध जहार । आचकर्षेत्यर्थः । गोरोचन रुणे गण्डस्थले पाण्डुरो यवाड्रो विजातीयवर्णसन्निधान । ब्धवर्णोत्कर्षः संयतुराकर्षकोऽभूदिति भावः ॥ १७ ॥

 रेखेति ॥ सृषिभगानद्याः सुसंज्ञिष्टावयवायः पार्वत


  1. गोरोचनाभेदः ।
  2. च विभत ।
  3. विस्रष्ट ।