पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८२
कुमारसम्भवे ।


मूढं बुधमिवात्मानं हैमीभूतमिवायसम् ।
भूमेर्दिवमिवारुढ़ मन्ये भवदनुग्रहात् ॥ ५५ ॥
अद्यप्रधति भूतानामधिगम्योऽस्मि शङ्कये।
यदध्यासितमर्हस्तिद्धि तौर्य (९)[१]प्रचक्षते ॥५६॥
अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः।
मूर्भि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥५७॥

भाति । अतिदुर्बभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुमरूपकारणयोरभावेऽपि वर्धफलरूपकार्श्वयोरुदयाभिधानाद्विभावना । मुनिदर्शनस्य विशिष्टवत्तित्वेन च रूपणादूपकालडवरथेत्य,भयोः संसृष्टिः ॥ ५४ ॥

 मूढमिति । भवदनुग्रहादात्मानं मां मूढं बुझीि विनाकृतं बुद्धमिव मूढो भूत्वा यो बुइवांस्तमिव ॥ कतरि तः । अयसमयोविकारं त्रैमीभूतम् । आयसत्व' विहाय सौवर्णव प्राप्तमिवेत्यर्थः । भूमेर्भूलोकाद्दिवं स्त्रर्गमारूढमिव मन्ये । ज्ञानरूयस्थानान्यद्य मे परमुध्यन्त इति भावः ॥ ५५ ॥

 अथेति । अद्यप्रभृतीत आरभ्य भूतानां प्राणिनां शुहयेधिगम्योऽस्मि। शथिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् । यदर्हद्भिः सद्भिरध्यासितमधिष्ठितम् । जुष्टमिति यावत् । तत्तीर्थं प्रचक्षते । "निपानागमयोस्तोर्थसृषिजुष्टजले गुरौ” इत्यमरः ॥ ५६ ॥

 अवैमीति॥ हे द्विजोत्तमाः । आत्मानं मां इयेनैव पूतं हृमवैश्यवगच्छामि । केन इयेन । तुिं गङ्गाप्रपातेन मन्दाकिनपातेन वो युष्णकं धौतयोः क्षालितयोः पादयोरभसाः च । अत्र गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं गम्यते । तच्च “प्रस्तुताप्रस्तुतयो:’ इति दीपकालङ्कारः । “प्रियः प्रियतशख्यानम्” इति लक्षणात् प्रियोऽलङ्कार इति केचित् ॥ ५७॥


  1. प्रचक्ष्यतें ।