पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
कुमारसम्भवे ।


अर्गाभिष्यन्दवमनं (५)[१]धावेवोपनिवेशितम् ॥३७॥
गङ्गास्रोतःपरिक्षिप्त वप्रान्तर्वलितौषधि।
वृहन्मणिशिलासालं (६)[२]गुप्तावपि मनोहरम् ॥३८॥
जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ॥३९॥


मलकां कुवेरनगरीमतिवाह्य। परिच्छिवेति यावत् । डाए निवेशितमिव स्थितम् । तथा स्वर्गस्य अभियन्दोऽतिरेकः । अतिरिक्तजन इति यावत् । तस्य वमनं निःसार कृत्वोपनिः। वेशितमिव स्थितम्। उभयत्रापि कौटिल्यः—“भूतपूर्वमभूतपूर्वं वा जनपदं परदेशपधाहेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्” इति । अलकामरावत्यतिशयितसमृद्धिकमित्यर्थः ॥ ३७ ॥

 गणेति । गङ्गायाः स्रोतोभिः प्रवाहैः परिक्षिप्त परिवेष्टितम्। तैरिव सपरिखमित्यर्थः । वप्रः चयः । प्राकारचैत्यमिति यावत् । "स्याच्चयो वप्रमस्त्रियाम्' इत्यमरः" तस्य अन्तर्भवं बलिप्तः प्रकाशमाना ओषधयो यस्य तत्तथोक्तम् । ब्बलितोषधित्वाद्भविषु सुधारिणं दीर्घनिरपेक्षमित्यर्थः। वदन् विपुलो मणिशिखागां मणिधानां सालः प्राकरो यस्य तत्तथोकम्। "प्राकारो वरणः सालः” इत्यमरः । अतएव गुप्तावपि संवरणे ऽपि मनश्वरम्। अत्राविमदुर्गसंघरणमिति भावः ॥ ३८॥

 जितेति । यत्र पुरे नागा नजा जितं सिंहेभ्यो भयं चैal तत्रोल!। सिंहाधिबला “इत्यर्थः । माघसु “पदं तुषारसुतिः धौतरक्तम् ’ (१। ६) इत्येतद्विरोधभयात् `वीतवत भया” इति प्रपाठ। तथा न भेतव्यं तत्र धनगजानां सिंह सप्तत्वाभिधानात् । अत्र त्वोषधिप्रस्खगशगां हिमवअघि सिंहातिरेकसभवनाबिरोधादिति। “वतवतभया इति पाठे वौतं विगतं वीतात्पादाचकर्मभ्यां भये चेषां ते


  1. बत्वं च विनिवेशितम् ।
  2. अर्गादपि।