पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
कुमारसम्भवे ।


(५)[१] अपि त्वद्वर्जितवारिसंभृतं
प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते
तुलां यदारोहति द्न्तवाससा ॥ ३४ ॥
(६)[२]अपि प्रसन्न हरिणेषु ते मनः
करस्थदर्भप्रणयापहारिषु ।

नामैतत् । खलु यस्मात् शरीरम् पाय धर्मसाधनम् । धर्मस्तु कायेन मनसा वाचा बुबा धनादिना च बहुभिः साध्यते तेषु च वपुरेव सुख्यं साधनं सति देहे धर्मार्थकाममोक्षलक्षणायतुवैर्गाः साध्यते। अतएव “सततमात्मानमेव गोपयीत” इति श्रुतिः ॥ ३३ ॥

 अपति ! त्वया आवर्जितेन सिक्ते न वारिणा संभृतं अनितमासां वीरुधां लतानां प्रवालं पल्लवमनुबध्यप्यनुस्यूतं किम्। यप्रवालं चिरोतिरिकाल त्यो लाशगो येन तत्तथापि पाटलम् । स्वभावरत्तमित्यर्थः । तेन चिरोजितालतकपटलेन ते तव दन्तवासस अधरेण । “श्रेष्ठाधरौ तु रदनच्छ है दशनवाससी” इत्यमरः । तुलां सायम् आरोहति। गच्छती त्यर्थः । अत्र तुलाशब्दस्य सादृश्यवचित्वाप्तद्योगेऽपि “तुस्थल थैरतुलोपमाभ्याम्-’ इति न तौयाप्रतिषेधस्तत्र सुई सदृशवाचिन एव ग्रहणदिति ॥ ३४ ॥

 अपौति । करस्थान् दर्भान् प्रणयेन सहेनापहरन्तीति ते तथोक्तेषु। सापराधेष्विति भावः । ‘‘करस्थदर्भप्रख्या राधि” इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु ॥ इति णेषु विषये ते मंगः प्रसन्नमपि न क्षुभितं किम् । सापराधं यपि न कोपितव्यं तपस्विभिरिति भावः । उत्पलानि ये हरिणः प्रचलैशलैर्विलोच नैनोव स्वाशिसदृश्यं प्रयुज


  1. अयि ।
  2. अयि।