पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
कुमारसम्भवे ।


(८)[१]अनपायिनि (९)[२]संचय
गजभग्ने पतनाय वल्लरा ॥ ३१ ॥
तदिदं क्रियतामनन्तरं
भवता बन्धुजनप्रयोजनम् ।
विधुरां ज्वलनातिसर्जना-
न्ननु मां प्रापय (१)[३]पत्युरन्तिकम् ॥ ३२ ॥

 विधिनेति । ननु वसन्त कामबधे मदनवधे मां विमुञ्चत वर्जयता। अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिन स्तौति विशसो घातुकः । पचाद्यच्॥ विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमधुबधः कृतम् । “अर्धा व एष आत्मनो यत्पन” इति श्रुतेः । पत्य : स्त्रस्य चाश्रयाश्रयि। भूतयोरेकपदार्थत्वाभिप्रायेणाधतिः । तथा चैकदेशबधे देश न्तरस्यापि बधनियमनामामपि विधिरनभैव हतवानि तात्पर्यम् । एतदेवोपपादयति--अनपाश्चिनौ अनपायित्वेन विश्वस्ते संश्रयद्रुम आश्वययुळे गजभग्ने सति वल्लरी लता यतनाय । भवति इति शेषः । पतितुमेव सालभित्यर्थः । “तुः थञ्च भाववचनात्” इति चतुर्थी ॥ ३१ ॥

 सम्प्रत्यनन्तरकर्तव्यं प्रार्थयते -

 तदिति । तत्तत्कारणादुक्तप्रकारेण । अन्यथापि मर स्यावश्यम्भवादित्यर्थः । अनन्तरं भवतेदं वक्ष्यमाणं बन्धुजन प्रयोजनं बन्धुत्य क्रियताम् । प्रार्थनायां लोट् । तदेवो दिशति--ननु वसन्त । विधुरां विवशां मां ज्वलनातिसर्ज नादविदानात् पत्युः अन्तिकं प्रापय । प्रस्निप्रवेशनं का येत्यधः ॥ ३२ ॥


  1. अनधापि डि।
  2. संश्रिता द्रुमे।
  3. भर्तुः ।