पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
कुमारसम्भवे ।


आशंसता बाणगतिं दृषड़े
कार्यं त्वया नः प्रतिपन्तक रूपम् ।
निबोध यज्ञांशभुजामिदानौ
मुचे ईिषामौखित(२)[१]मेितदेव ॥ १४ ॥
अमी हि वौर्यप्रभवं भवस्य
जयाय सेनान्यमुशन्ति देवाः।

भूधरस्तस्य भावस्तत्तां भूधरताम् । भूधरणशहितमित्यर्थः । अवेक्ष्य शtत्वा शेष सर्पराजो देहोवइमाय स्वदेहमोदम । "क्रियायोपपदस्य -" इत्यादिना चतुर्थी । व्यादिभ्यते नियुव्यते । शषशयों हि भगवान् ॥ १३ ॥

 नियोगालोकारं सिद्धवत्कर्तुमाह

 आशंसतेति । वषरे हरे बाणगतिं बाणप्रसरमाशंसत कथयता। ‘कुनैं क्षरस्यापि पिनाकपाणेः(३ । १०) त्या दिनेति शेषः। त्वया नोऽस्माकं कार्यं प्रतिपक्षल्मीकृत प्रायम् । “ईषदसमाप्तौ~~ इत्यादिना कल्पप्प्रत्ययः ॥ कथन मेतदत आह-इदानीमुच क्रनप्त द्विषो येषां तेऽसुचड़ियां यज्ञांशभुजो देवमाम् । एतेन द्विषडुप्तयज्ञभागत्वं मुच्यते । ईप्सितमाप्तमिष्टम् एतदेव इरे बाणप्रयोगरूपमेव निबोध। हरायत्त' बुध्यस्वेत्यर्थः । “युध बोधने’ इति धातोत्रम् । अत्र 'सस प्रथ्यमानेन” इति नाधव्याख्यानमगाथयाख्यान नम्। आपूर्वयोः शस्तिंशंसयोरिच्छथैव आत्मनेपदमियः मात्याआथैवस्वाप्रामाणिकत्वात् । “कुर्यं इरापि > (३ ।१०) इत्यत्रानयोरभावाद्योगाचेति ॥ १४ ॥

 किं तत् कार्यं कथं वा तस्य वराय सब' कुतो वा अपेक्षे धर्मा अभौ इति । हि यस्मात् प्रभौ देवा जयाय शत्रुजयार्थं


  1. अर्थमत्र ।