पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
तृतीय: सर्गः ।

________________

तृतीयः सर्गः । अनुग्रहं संखारणप्रटत- मिच्छामि (३) संवर्धितमाज्ञया ते ॥ ३ ॥ केनाभ्यसूया ( ४ ) पदकाङ्क्षिणा ते नितान्तदौर्धैर्जनिता तपोभिः । यावहवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥ ४ ॥ असम्मतः कंस्तव मुक्तिमार्ग पुनर्भषक्तं शुभयात्प्रपन्नः ।वा शेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः ॥ पाचापय । तदिति शेषः। उत्तरंवाक्यऀ यच्छन्दप्रयोगाव पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः ॥ किं तदित्याह - लोकेषु ते तव यत्करणीयं कर्तव्यमस्ति । संखारणेन प्रवृत्तमुत्पत्रं ते तवानुग्रहं प्रसादमाइया नियोगेन संवर्धितं वृद्धिं गमितमिच्छामि। संखारज्ञणतममुग्रहं केनचिवियोगेन वर्धय ज्ञचित कर्मणि निथुङदवेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः ॥ तुमुत्रन्तपाठ पिजर्थ यतः कार्यः ॥ ३ ॥

गच मे किञ्चिदमाध्यमत्सोत्याह- कैमेति ॥ पदवाहिणा स्वाराज्यकामेन केन पुंसा गितान्तदोर्घेरतिप्रभूतैस्तपोभिस्ते तव अभ्यसूयेर्ष्या अनिता । तं ब्रूहीति शेषः । किमर्थम् । यावद्यतः स भवडैर्याहितसायकस्य संहितबाणस्वास्थ मत्कार्मुकस्य निदेथे वर्तत इति निदेशवजावो भवति । अविलम्बेनैव भविष्यतीत्यर्थः ॥ "वर्तमानसामीप्ये वर्तमानवद्दा" इति लट् ॥ ४ ॥ संप्रति चतुर्वर्गे मोचमधिज्ञत्याअसम्मत इति । तवासम्प्रतः कः पुनर्भवः पुनरुत्पत्तिः । (३) संवर्धितुम् । (४) फलकाङ्क्षिणा ।