पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शन्ना देव्या पथः क्षिप्य यत्रोऽमोति यवांस्तथा ।
या दिव्या इति मन्त्रेण हस्तेष्वयं विनिक्षिपेत् इति ।

अत्र वशषमझ गय

‘दत्वा हस्ते पवित्रन्तु हस्सेष्वयं विनिक्षिपेत्’ इति ।

पवित्रमह योगी

‘पवित्र इति मन्त्रेण वे पत्रे च कारयेत् ।
अन्तर्दर्भकुशछिन्ने कांशे प्रादेशसम्मितेऽ इति ।

अङ्गुष्ठाङ्गुलिपर्वथा छेदो न नखाः । अत्र चार्यपवित्रकं प्र

तिपात्रभेदेन कर्तव्यम् ।

‘द्वे द्वे शलाके देवाना पत्रे कृत्वा पयः क्षिपेत्’’

इति चतुर्विंशतिमतवचनान् ।

अत्र केचिद् व्याचक्षते—भाजने सपवित्रक इति सप्तम्यन्तपद
त्वात् देवस्थाने एक एवार्य इति । ब्राह्मद्वित्वेऽपि मयैकेनैव
पात्रेणोभयार्थसिद्धः । ननु द्वौ दैवे इत्युक्तवान् प्रत्येकं च देवनाध्या
सान् ब्राह्मणोपाधिभेदेन पात्रभेदः स्यादिति चेत्सयमेतत् । ब्रह्म
णभेदेऽपि ब्राह्मणसंख्यथा पात्रविधानाभावात् । अन्यथा एकस्मिन्
पितरि असमसंख्यया बहु ब्राह्मणोपवेशने घालण्सख्यय आर्य
पात्रकल्पना दुर्वारा स्यात् । ततश्च तत्रानेकेष्वपि ब्राह्मणेषु पितृ
स्थाने एकमेव पात्रम् , तथा पितामहप्रपितामहस्थाने ।

एकस्मिन ब्राह्मणे येन योज्यन्ते पितरोऽखिलाः ।
यथा हृषीषि सर्वाणि हूयन्ते हव्यवाहने

इति लघुपक्षाश्रयणेन शिष्टे एकस्मिन्नेव ब्राह्मणे नियोजिते