पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
श्राद्धसारे द्रव्यनिर्णयः

आरभेत नवैः पात्रैरनारम्भं च बान्धवैः” इति ।

तदाहोशनाः–-‘गोमयोदकंभूमिभाजनभाण्डशौचं कुर्यादिति ।

गोमयलेपेन महानसभूमिशुद्धि कुर्यात् । उदकरभ्युक्षणाहरणप्रकर
णोक्तप्रकारेणाहृतैः भाजनानां गोधूमपिष्टादिप्रक्षेपणायनां तण्डु
लादिपाकार्थानां भाण्डाना च शुद्धि कुर्यादिति । महानसभुश्च
संस्कार्या ।

“तिलाश्च विकिरेत् तत्र सर्वतो बन्धयेदजान् ।
असुरोपहतं सर्वं तिलैः शुद्धयत्यजेन च" इति ।
‘‘ततोऽन्नं बहुसंस्कार नैकव्यञ्जनभक्ष्यवत् ।।
चोष्यपेयसमृद्धे च यथाशक्त्युपकल्पयेत्’’ इति ।

अनेकव्यञ्जनभक्ष्योपेतं, व्यज्यतेऽनेनान्नस्य रस इति व्यञ्जनम

त्र खुपशाकादिक, यस्य सारांश एव सेव्यो न द्रव्यांशः, यथा
इतुकाराडान्, तच्चोष्यम् । पानोपयोगिचिन्ताफलरसादौ गुडादिम
धुररसद्रव्यसम्मेलनेन क्रियमाणं पेयम्। च शब्दात्सुसमृद्धं विकृतभू
तमन्नादिकं प्रकृतिभूतविद्याद्यपेक्षम् ।
अत्र यदपेक्षते तदवोचत् प्रचेता.

‘‘कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्नवशालयः ।
महायवा त्रीहियवास्तथैव च मधूलिकाः ।
कृष्णाः श्वेतश्च लोहाश्च ग्राह्याः स्युः श्राद्धकर्गणि” इति ।

तथाच मनु. --

‘तिलैर्वीहियवैमापैरद्भिर्दूलैः फलेन वा ।
दत्तेन मासं तृष्यन्ति विधिवत्पितरो नृणाम्'(३२६८इति ।