पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
नृसिहप्रसादे

शक्यत्वात् किमर्थं वर्णानां परिगणना, सत्यं, उक्तलक्षणलक्षिता भावं यस्य कस्यापि प्राप्त प्रतिषिद्धवर्ज ग्राह्या इत्येतदर्थ पार्थक्येन वज्र्यानामुषसङ्कणमिति न दोषः । तथा च ब्रह्माण्डे--

श्राद्धार्हब्राह्मणायोगे निषिद्धा न कथञ्चन ।
निमन्त्रिणीयाः श्राद्धेषु सम्यक्फलमभीप्सते"ति । ।

एते ब्राह्मणाःप्रागेव सम्यक्परीक्ष्य पूर्वेद्युर्निमन्त्रणीयाः। श्राद्ध

माचरिष्ये इति पूर्वेद्युर्निमन्त्रयेदिति हारीतस्मरणात्। असम्भवे परेद्युर्वा
निमन्त्रयीत । तथोक्तं कूर्मेण

“श्वो भविष्यति मे श्राद्धे श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत यवरान् सम्यग्विप्रान्यथोदितान्" इति ।

निमन्त्रणरीतिः प्रचेतसोक्ता

“कृतापसव्यः पूर्वेद्युः पितृन् पूर्वं निमन्त्रयेत् ।
भवद्भिः पितृकार्यं नः सम्पाद्य च प्रसीदत ॥
सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत्” इति ।
इति श्रमल्लदमीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन
समस्तयवनाधीश्वर श्रीनिजामशाह समस्तसाम्राज्यधुरन्धर
श्रीमन्महाराजाधिराज श्रीदलपतिराजविरचिते श्रीनृसिह
प्रसादे श्राद्धसारे पात्रनिरूपणम् ।।


अथ श्राद्धपाकनिर्णयः।


तदयं द्रव्यनिर्णयः प्रसूयते । तत्र देवलः

तथैव यन्त्रितो दाता प्रातः स्नात्वा सहस्बरः।