पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
श्राद्धसारे वज्र्यब्राह्मणाः

हिम्नो वृषलवृत्तिश्च गणाना चैव याजकः ।
महारोगयुतश्चैव कृषिजीवी तथैव च इति ।

महारोगा देवलेनोक्ताः-

“उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरो महो दरोऽश्मरो चेत्यौ पापरोगा" इति ।

विष्णु --तस्कर-कितवाजपाल--गणिका दमेध्या आ स्यागामि-परिवेत्तृ-परिवित्ति–पयांहित-पर्याधातृ-पौनर्भवान्ध-बधि र-चारण-क्लीबावकीर्णाि-वाचूंषिक-कूटसाक्षि-नास्तिक-वृषली पति-यक्तात्मोत्सृष्टाग्निसोमविक्रयविक्रयविक्री-पैौनिक-कथक कुण्डाशि-कुण्डगोलक-यन्त्रकारकाण्डपृष्ठ-दुश्चर्म-चण्ड-विद्धशिश्न देवलक-षण्ढाऽऽरूढपतित-प्रायोत्थित-कुनखिकिलाशि-श्यावदन्त वणिकू-शिल्पवादित्र नृत्यगीततालोपजीवि-मूल्य सांवत्सरिक माहिषिक-विविधरागवशाद् वृथाकषायधारि-वृथाजटिल-ङ्यङ्ला तीतक-विद्धकर्ण-हन्तृ-आश्रमवावा हीनातिरिक्ताङ्ग-वृथालिङ्ग घारि-कन्यादूष्यभिशस्त-मित्रध्रुक्-पिशुनः सोमविक्रयी–परिविन्द क–प्रातापितृगुरुत्यागी–कुण्डाशी वृषलकर्मा-दुष्टो निन्दितः कुनखी-नास्तिकवृत्तिदोषपतिकोऽगारदाही गरदः पितृविवद मानो मित्रद्रोही-चूतवृत्तिर्दिधिधूपतिभ्रमरी-गण्डमाली पिशुनो न्मत्त गृहसंविशक-दूत-वृक्षारोपक-बक्रीडन् श्येनजीविन्-गण यजक-कृषिजीविशिल्पजीवि-खल्वाटकः कपिलकेशः कपिलाक्ष इत्यादयः श्राद्धादौ वज्य इति ।

ननु गुणवतां विधानेन परिशेषादितरेषां प्रत्याख्यानस्य कर्तुं