पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
श्राद्धसारे पात्रनिर्णयः ।

गोत्राणामभावे द्रष्टव्यम् । तथा चापस्तब –‘भोजयेद् ब्राह्मणान् । यानेिगोत्रादेवासम्बद्धान् गुणह्मान्या तु परेष समुदतः साद योऽपि भोजयितव्य'’ इति ।

अत्र योनिगोत्रमिति भावप्रत्ययोऽन्तर्भूतः प्रत्येतव्यः यथा द्वयेकयोर्हिवचनैकवचने' इति पाणिनीयस्मरणे द्विवेकत्वयोरिति, तस्मात्सगोत्रा अप्यामन्त्रणीयाः ।

“‘व्रतस्थमपि दौहित्रं श्राद्धे यत्ने न भोजयेत्” इति ।
बातमात्रस्थमध्ययनरहितमिति ।
‘‘तस्मानतिक्रमेत्प्राज्ञो ब्राह्मणान् प्रातिवेशिकान् ।
सम्बन्धिनस्तथा सर्वान् दौहित्रं विक्षति तथा ॥
भागिनेय बिशेषेण तथा बन्धं खगाधिप ।
नातिक्रमेतरस्त्वेतान् अमूर्वानपि गोपते ॥
अतिक्रम्य महारौद्रं रौवं नरकं व्रजेत् ।
असूद्यानपीत्यपि शब्दः पादपूरणार्थः ।
“सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
भोजने चैव दाने च हन्यात् त्रिपुरुषं कुलम्’ इति ।

यस्तु सन्निकृष्टोऽनधीयानस्तदतिक्रमेऽपि न दोषः। तदुक्त तत्रैव

‘यस्य त्वेकचूहे मूख दूरस्थश्च गुणान्वितः ।
गुणान्विताय दातव्यं नास्ति मृधे व्यतिक्रमः” इति ।
व्यतिक्रमो नास्ति व्यतिक्रमदोषो नास्तीत्यर्थः ।
मूर्वग्रहण निर्गुणस्याप्युपलक्षणार्थम् ।