पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा

‘‘अश्रोत्रियाय दत्तं हि पितृभिप्रैति देवताः" इति ।।

मत्स्यपुराणे

“अर्थज्ञो वेदविन्मन्त्री ज्ञानवंशकुलान्वितः ।।
पुराणवेत्ता सर्वज्ञः स्वाध्यायजपतत्परः।
शिवभक्तः पितृभक्तः मूर्यभक्तोऽथ वैष्णवः ।
ब्रह्मण्यो योगविच्छन्तो विजितान्माऽथ शीलवान" इति
श्राद्धे नियोज्य इति शेषः ।।

मनुः

गायत्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी" इति ।

व्यास

चीर्णव्रता गुणैर्युक्ता भवेयुरेंच धार्मिकाः।
सावित्रीज्ञाः क्रियावन्तस्ते राजन् केतनक्षमाः।
सावित्री तु जपेद्यस्तु द्विकालं भरतर्षभ ।
भैक्षवृत्तिः क्रियावांश्च स राजन् केतनक्षमः। इति ।

केतनमत्र निमन्त्रणमभिप्रेतम् । क्षेमो योग्यः ।

मत्स्यः

’गायत्रीजप्यनिरतं हव्यकव्ये नियोजयेत् ।।
पापं तिष्ठति नो तस्मिन् अब्बिन्दुरिव पुष्करे’ इति ।

पुष्करं पद्मपत्रम् ।

tah