पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७ तन्त्रवार्तिके । निपरलिजद्युच्चारणमात्रेणैवोत्तरं दास्यते कुर्याच्छब्द इत्यर्थः सर्वशाखायमानो ऽर्थ अकतिरूपेण वाख्यायेत व्यतयकृति गोचरातिक्रान्तिश्च किचाख्यातशब्देनपायरहितत्वदनाख्ये यो ऽस्यर्थ इति । तदेव किलनेनपि ग्रन्थेनोक्तं भाष्यका रेण। न तस्यकृतिवचनत न्याय्या न व्यक्तिवचनतेति । विधा नशब्दो वि सूत्रे पूर्वं प्रकृतस्तमेव तच्छब्देन निर्दिश्य व्यतयाकु तिवचनत्वढपनयति॥ कुर्यादित्यच्यमानो हि करोमीति प्रपद्यते। न विधेर्भावना या वा समन्यव्यक्तिरूपतम्॥ तदिदमसंबद्वमेवानुपपत्तिकं च श्रुतिसमन्यमात्रेण न्यर्थ मेव सचतुःश्टङ्गादिमन्त्रवाध्यकाराभिप्रेतर्थत्यागेन स्खप्रशा विलसितं प्रकाशयतान्यस्मिन्नेवथै योजितम्॥ देशाचारसर्वधमेपपत्तिविचारणार्थो ऽय ग्रन्थ स यदि प र्वकतया व्यख्यया उपपदनिराकरणविषयत्वेन वर्यते तत एत सूत्रव्याख्यानेन संबध्यते यथोक्तन्यायमार्गेण यदि तु तत्परित्या गेन।ख्यातप्रत्ययार्थानामनाख्येयत्वापत्तिमेव व्यक्तयाकृतिरचि तार्थत्वेन वर्णयेत् ततोत्यन्तासंबन्धानुपयुज्यमाननिरुपपत्ति कथंत्वन हय एव स्यात् । तथाहि । यस्मादाख्यातशब्दस्य न व्यतयाकृतिवचित्। तत्तद्विद्धितं कर्म सर्वार्थमिति विस्मयः ॥ यदि नाम लिङ्गदिप्रत्ययो भावनायाः विधेर्वा व्यक्तिमाकृतिं वा वदेत्ततो बलाकादयः प्रतिनियतदेशधर्माणो भवेयुः यत तु व्यतयाप्तिविनिर्मुक्तो ऽव्यपदेश्यो ऽर्थस्तष्कात्तदिरितधा ९ + A A