ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ ब्रह्मवैवर्तपुराणम्
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

नारायण उवाच ।।
पार्वत्याः स्तवनं श्रुत्वा श्रीकृष्णः करुणानिधिः ।।
स्वरूपं दर्शयामास सर्वादृश्यं सुदुर्लभम् ।। १ ।।
स्तुत्वा देवी व्रतपरा कृष्णसंलग्नमानसा ।।
ददर्श तेजसां मध्ये स्वरूपं सर्वमोहनम् ।। २ ।।
सद्रत्नसाररचिते हीरकेण परिष्कृते ।।
युक्ते माणिक्यमालाभी रत्नपूर्णे मनोरमे ।। ३ ।।
पीतांशुकं वह्निशुद्धं वरं वंशकरं परम् ।।
वनमालागलं श्यामं रत्नभूषणभूषितम् ।। ४ ।।
किशोरवयसं चित्रवेषं वै चन्दनांकितम् ।।
चारुस्मितास्यमीड्यं तच्छारदेन्दुविनिन्दकम् ।। ९ ।।
मालतीमाल्यसंयुक्तं केकिपिच्छावचूडकम् ।।
गोपांगनापरिवृतं राधावक्षस्थलोज्ज्वलम् ।। ६ ।।
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम् ।।
अतीव हृष्टं सर्वेष्टं भक्तानुग्रहकारकम् ।। ७ ।।
दृष्ट्वा रूपं रूपवती पुत्रं तदनुरूपकम् ।।
मनसा वरयामास वरं संप्राप्य तत्क्षणम् ।। ८ ।।
वरं दत्त्वा वरेशस्तु यद्यन्मनसि वाञ्छितम् ।।
दत्त्वाऽभीष्टं सुरेभ्यश्च तत्तेजोऽन्तरधीयत ।। ९ ।।
कुमारं बोधयित्वा तु देवदेव्यै दिगम्बरम् ।।
ददुर्निरुपमं तत्र प्रहृष्टायै कृपान्विताः ।। १० ।।
ब्राह्मणेभ्यो ददौ दुर्गा रत्नानि विविधानि च ।।
सुवर्णानि च भिक्षुभ्यो बन्दिभ्यो विश्वनन्दिता ।। ११ ।।
ब्राह्मणान्भोजयामास देवान्वै पर्वतांस्तथा ।।
शंकरं पूजयामास चोपहारैरनुत्तमैः ।। १२ ।।
दुन्दुभिं वादयामास कारयामास मंगलम् ।।
संगीतं गापयामास हरिसम्बन्धि सुन्दरम्।। १३।।
व्रतं समाप्य सा दुर्गा दत्त्वा दानानि सस्मिता ।।
सर्वांश्च भोजयित्वा तु बुभुजे स्वामिना सह ।। १४ ।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।।
क्रमात्प्रदाय सर्वेभ्यो बुभुजे तेन कौतुकात् ।। १५ ।।
पयःफेननिभां शय्यां रम्यां सद्रत्नमञ्चके ।।
पुष्पचन्दनसंयुक्तां कस्तूरीकुंकुमान्विताम् ।।
रहसि स्वामिना सार्द्धं सुष्वाप परमेश्वरी ।। ।। १६ ।।
कैलासस्यैकदेशे च रम्ये चन्दनकानने ।।
सुगन्धिकुसुमाढ्येन वायुना सुरभीकृते ।। १७ ।।
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुताश्रये ।।
व्यहार्षीत्सा सुरसिका तत्र तेन सहाम्बिका ।। १८ ।।
रेतःपतनकाले च स विष्णुर्विष्णुमायया ।।
विधाय विप्ररूपं तदाजगाम रतेर्गृहम् ।।१९।।
जटावन्तं विना तैलं कुचैलं भिक्षुकं मुने ।।
अतीवशुक्लदशनं तृष्णया परिपीडितम्।। ।। २० ।।
अतीव कृशगात्रं च बिभ्रत्तिलकमुज्ज्वलम् ।।
बहुकाकुस्वरं दीनं दैन्यात्कुत्सितमूर्तिमत् ।। २१ ।।
आजुहाव महादेवमतिवृद्धोऽन्नयाचकः ।।
दण्डावलम्बनं कृत्वा रतिद्वारेऽतिदुर्बलः ।। २२ ।।
ब्राह्मण उवाच ।।
किं करोषि महादेव रक्ष मां शरणागतम् ।।
सप्तरात्रिव्रतेऽतीते पारणाकांक्षिणं क्षुधा।।२३।।
किं करोषि महादेव हे तात करुणानिधे ।।
पश्य वृद्धं जराग्रस्तं तृषया परिपीडितम्।। ।। २४ ।।
मातरुत्तिष्ठ मेऽन्नं त्वं प्रयच्छाद्य शिवं जलम् ।।
अनन्तरत्नोद्भवजे रक्ष मां शरणागतम् ।। २५ ।।
मातर्मातर्जगन्मातरेहि नाहं स्थितो बहिः ।।
सीदामि तृषया कस्मात्स्थितायामात्ममातरि ।। २६ ।।
इति काकुस्वरं श्रुत्वा शिवस्योत्तिष्ठतो मुने ।।
पपात वीर्य्यं शय्यायां न योनौ प्रकृतेस्तदा ।। २७ ।।
उत्तस्थौ पार्वती त्रस्ता सूक्ष्मवस्त्रं पिधाय च ।।
आजगाम बहिर्द्वारं पार्वत्या सह शंकरः ।। २८ ।।
ददर्श ब्राह्मणं दीनं जरया परिपीडितम् ।।
वृद्धं लुलितगात्रं च बिभ्रतं दण्डमानतम् ।। २९ ।।
तपस्विनमशान्तं च शुष्ककण्ठौष्ठतालुकम् ।।
कुर्वन्तं परया भक्त्या प्रणामं स्तवनं तयोः ।। ३० ।।
श्रुत्वा तद्वचनं तत्र नीलकण्ठः सुधोपमम् ।।
उवाच परया प्रीत्या प्रसन्नस्तं प्रहस्य च ।। ३१ ।।
शंकर उवाच ।।
गृहं ते कुत्र विप्रर्षे वद वेदविदां वर ।।
किन्नाम भवतः क्षिप्रं ज्ञातुमिच्छामि साम्प्रतम् ।। ३२ ।।
पार्वत्युवाच ।।
आगतोऽसि कुतो विप्र मम भाग्यादुपस्थितः ।।
अद्य मे सफलं जन्म ब्राह्मणो मद्गृहेऽतिथिः ।। ३३ ।।
अतिथिः पूजितो येन त्रिजगत्तेन पूजितम् ।।
तत्रैवाधिष्ठिता देवा ब्राह्मणा गुरवो द्विज ।। ३४ ।।
तीर्थान्यतिथिपादेषु शश्वत्तिष्ठन्ति निश्चितम् ।।
तत्पादधौततोयेन मिश्रितानि लभेद्गृही ।। ३५।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः।।
अतिथिः पूजितो येन स्वात्मशक्त्या यथोचितम् ।। ३६ ।।
महादानानि सर्वाणि कृतानि तेन भूतले ।।
अतिथिः पूजितो येन भारते भक्तिपूर्वकम् ।। ३७ ।।
नानाप्रकारपुण्यानि वेदोक्तानि च यानि वै ।।
अन्ये चातिथिसेवायाः कलां नार्हन्ति षोडशीम् ।। ३८ ।।
अपूजितोऽतिथिर्यस्य भवनाद्विनिवर्त्तते ।।
पितृदेवाग्नयः पश्चाद्गुरवो यान्त्यपूजिताः ।। ३९ ।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
तानि सर्वाणि लभते नाभ्यर्च्यातिथिमीप्सितम्।।४०।।
ब्राह्मण उवाच ।।
जानासि वेदान्वेदज्ञे वेदोक्तं कुरु पूजनम् ।।
क्षुत्तृड्भ्यां पीडितो मातर्वचनं च श्रुतौ श्रुतम् ।। ४१ ।।
व्याधियुक्तो निराहारो यदा वाऽनशनव्रती ।।
मनोरथेनोपहारं भोक्तुमिच्छति मानवः।।४२।।
पार्वत्युवाच ।।
भोक्तुमिच्छसि किं विप्र त्रैलोक्ये च सुदुर्लभम्।।
दास्यामि भोक्तुं त्वामद्य मज्जन्म सफलं कुरु ।।४३।।
ब्राह्मण उवाच ।।
व्रते सुव्रतया सर्वमुपहारं समाहृतम् ।।
नानाविधं मिष्टमिष्टं भोक्तुं श्रुत्वा समागतः।।४४।।
सुव्रते तव पुत्रोऽहमग्रे मां पूजयिष्यसि ।।
दत्त्वा मिष्टानि वस्तूनि त्रैलोक्ये दुर्लभानि च ।। ४५ ।।
ताताः पञ्चविधाः प्रोक्ता मातरो विविधाः स्मृताः ।।
पुत्रः पञ्चविधः साध्वि कथितो वेदवादिभिः।।४६।।
विद्यादाताऽन्नदाता च भयत्राता च जन्मदः ।।
कन्यादाता च वेदोक्ता नराणां पितरः स्मृताः ।। ४७ ।।
गुरुपत्नी गर्भधात्री स्तनदात्री पितुः स्वसा ।।
स्वसा मातुः सपत्नी च पुत्रभार्य्याऽन्नदायिका ।। ४८ ।।
भृत्यः शिष्यश्च पोष्यश्च वीर्य्यजः शरणागतः ।।
धर्मपुत्राश्च चत्वारो वीर्य्यजो धनभागिति ।। ४९ ।।
क्षुत्तृड्भ्यां पीडितो मातर्वृद्धोऽहं शरणागतः ।।
साम्प्रतं तव वन्ध्याया अनाथः पुत्र एव च ।। ५० ।।
पिष्टकं परमान्नं च सुपक्वानि फलानि च ।।
नानाविधानि पिष्टानि कालदेशोद्भवानि च ।। ५१ ।।
पक्वान्नं स्वस्तिकं क्षीरमिक्षुमिक्षुविकारजम् ।।
घृतं दधि च शाल्यन्नं घृतपक्वं च व्यञ्जनम् ।। ५२ ।।
लड्डुकानि तिलानां च मिष्टान्नैः सगुडानि च ।।
ममाज्ञातानि वस्तूनि सुधया तुल्यकानि च ।। ५३ ।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।।
चलं सुनिर्मलं स्वादु द्रव्याण्येतानि वासितम् ।।५४।।
द्रव्याणि यानि भुक्त्वा मे चारु लम्बोदरं भवेत् ।।
अनन्तरत्नोद्भवजे तानि मह्यं प्रदास्यसि ।। ५५ ।।
स्वामी ते त्रिजगत्कर्त्ता प्रदाता सर्वसम्पदाम् ।।
महालक्ष्मी स्वरूपा त्वं सर्वैश्वर्य्यप्रदायिनी ।। ५६ ।।
रत्नसिंहासनं रम्यममूल्यं रत्नभूषणम् ।।
वह्निशुद्धांशुकं चारु प्रदास्यसि सुदुर्लभम् ।। ५७ ।।
सुदुर्लभं हरेर्मन्त्रं हरौ भक्तिं दृढां सति ।।
हरिप्रिया हरेः शक्तिस्त्वमेव सर्वदा स्थिता ।। ५८ ।।
ज्ञानं मृत्युञ्जयं नाम दातृशक्तिं सुखप्रदाम् ।।
सर्वसिद्धिं च किं मातरदेयं स्वसुताय च ।। ५९ ।।
मनः सुनिर्मलं कृत्वा धर्मे तपसि सन्ततम् ।।
श्रेष्ठे सवं करिष्यामि न कामे जन्म हेतुके ।। ६० ।।
स्वकामात्कुरुते कर्म कर्मणो भोग एव च ।।
भोगौ शुभाशुभौ ज्ञेयौ तौ हेतू सुखदुःखयोः ।।६१।।
दुःखं न कस्माद्भवति सुखं वा जगदम्बिके ।।
सर्वं स्वकर्मणो भोगस्तेन तद्विरतो बुधः ।। ६२ ।।
कर्म निर्मूलयन्त्येव सन्तो हि सततं मुदा ।।
हरिभावनबुद्ध्या तत्तपसा भक्तसङ्गतः ।। ६३ ।।
इन्द्रियद्रव्यसंयोगसुखं विध्वंसनावधि ।।
हरिसंलापरूपं च सुखं तत्सर्वकालिकम् ।।६४।।
हरिस्मरणशीलानां नायुर्याति सतां सती ।।
न तेषामीश्वरः कालो न च मृत्युञ्जयो ध्रुवम् ।। ६५ ।।
चिरं जीवन्ति ते भक्ता भारते चिरजीविनः ।।
सर्वसिद्धिं च विज्ञाय स्वच्छन्दं सर्वगामिनः ।। ६६ ।।
जातिस्मरा हरेर्भक्ता जानते कोटिजन्मनः ।।
कथयन्ति कथां जन्म लभन्ते स्वेच्छया मुदा ।। ६७ ।।
परं पुनन्ति ते पूतास्तीर्थानि स्वीयलीलया ।।
पुण्यक्षेत्रेऽत्र सेवायै परार्थं च भ्रमन्ति ते ।। ६८ ।।
वैष्णवानां पदस्पर्शात्सद्यः पूता वसुन्धरा ।।
कालं गोदोहमात्रं तु तीर्थे यत्र वसन्ति ते ।। ६९ ।।
गुरोरास्याद्विष्णुमन्त्रः श्रुतौ यस्य प्रविश्यति ।।
तं वैष्णवं तीर्थपूतं प्रवदन्ति पुराविदः ।। ७० ।।
पुरुषाणां शतं पूर्वमुद्धरन्ति शतं परम् ।।
लीलया भारते भक्त्या सोदरान्मातरं तथा ।। ७१ ।।
मातामहानां पुरुषान्दश पूर्वान्दशापरान् ।।
मातुः प्रसूमुद्धरन्ति दारुणाद्यमताडनात् ।। ।। ७२ ।।
भक्तदर्शनमाश्लेषं मानवाः प्राप्नुवन्ति ये ।।
ते याताः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षिताः ।। ७३ ।।
न लिप्ताः पातकैर्भक्ताः सन्ततं हरिमानसाः ।।
यथाऽग्नयः सर्वभक्ष्या यथा द्रव्येषु वायवः ।।७४।।
त्रिकोटिजन्मनामन्ते प्राप्नोति जन्म मानवम् ।।
प्राप्नोति भक्तसंगं स मानुषे कोटिजन्मतः ।। ७५ ।।
भक्तसङ्गाद्भवेद्भक्तेरङ्कुरो जीवितः सती ।।
अभक्तदर्शनादेव स च प्राप्नोति शुष्कताम् ।। ।। ७६ ।।
पुनः प्रफुल्लतां याति वैष्णवालापमात्रतः ।।
अंकुरश्चाविनाशी च वर्द्धते प्रतिजन्मनि ।। ७७
तत्तरोवर्द्धमानस्य हरिदास्यं फलं सति ।।
परिणामे भक्तिपाके पार्षदश्च भवेद्धरेः ।। ७८ ।।
महति प्रलये नाशो न भवेत्तस्य निश्चितम् ।।
सर्वसृष्टेश्च संहारे ब्रह्मलोकस्य वेधसः ।। ७९ ।।
तस्मान्नारायणे भक्तिं देहि मामम्बिके सदा ।।
न भवेद्विष्णुभक्तिश्च विष्णुमाये त्वया विना ।।८०।।
तद्वन्तं लोकशिक्षार्थं स्वतपस्तव पूजनम् ।।
सर्वेषां फलदात्री त्वं नित्यरूपा सनातनी ।। ८१ ।।
गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवात्मजः ।।
त्वत्क्रोडमागतः क्षिप्रमित्युक्त्वाऽन्तरधीयत ।। ८२ ।।
कृत्वाऽन्तर्धानमीशश्च बालरूपं विधाय सः ।।
जगाम पार्वती तल्पं मन्दिराभ्यन्तरस्थितम् ।। ८३ ।।
तल्पस्थे शिववीर्य्ये च मिश्रितः स बभूव ह ।।
ददर्श गेहशिखरं प्रसूते बालके यथा ।।८४।।
शुद्धचम्पकवर्णाभः कोटिचन्द्रसमप्रभः ।।
सुखदृश्यः सर्वजनैश्चक्षूरश्मिविवर्द्धकः ।। ८५ ।।
अतीव सुन्दरतनुः कामदेवविमोहनः ।।
सुखं निरुपमं बिभ्रच्छारदेन्दुविनिन्दकम् ।। ८६ ।।
सुन्दरे लोचने बिभ्रच्चारुपद्मविनिन्दके ।।
ओष्ठाधरपुटं बिभ्रत्पक्वबिम्बविनिन्दकम् ।। ८७ ।।
कपालं च कपोलं च परमं सुमनोहरम् ।।
नासाग्रं रुचिरं बिभ्रद्वीन्द्रचञ्चुविनिन्दकम् ।। ८८ ।।
त्रैलोक्ये वै निरुपमं सर्वांगं बिभ्रदुत्तमम् ।।
शयानः शयने रम्ये प्रेरयन्हस्तपादकम् ।। ८९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे गणेशोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ।। ८ ।।