ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः ०२ ब्रह्मवैवर्तपुराणम्
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

श्रीमहादेव उवाच ।।
शृणु पार्वति वक्ष्यामि तव भद्रं भविष्यति ।।
उपायतः कार्य्यसिद्धिर्भवत्येव जगत्त्रये ।। १ ।।
सर्ववांछितसिद्धेस्तु बीजरूपं सुमङ्गलम् ।।
मनसः प्रीतिजनकमुपायं कथयामि ते ।।२।।
हरेराराधनं कृत्वा व्रतं कुरु वरानने ।।
व्रतं च पुण्यकं नाम वर्षमेकं करिष्यसि।।३।।
महाकठोरबीजं च वाञ्छाकल्पतरुं परम् ।।
सुखदं पुण्यदं सारं पुत्रदं सर्वसौख्यदम् ।।४।।
नदीनां च यथा गंगा देवानां च हरिर्यथा ।।
वैष्णवानां यथाहं च देवीनां त्वं यथा प्रिये ।।५।।
वर्णानां च यथा विप्रस्तीर्थानां पुष्करं यथा ।।
पुष्पाणां पारिजातं च पत्राणां तुलसी यथा ।। ६ ।।
यथा पुण्यप्रदानां च तिथिरेकादशी स्मृता।।
रविवारश्च वाराणां यथा पुण्यप्रदः शिवे ।।
मासानां मार्गशीर्षश्चाप्यृतूनां माधवो यथा ।। ७ ।।
संवत्सरो वत्सराणां युगानां च कृतं यथा ।।
विद्याप्रदश्च पूज्यानां गुरूणां जननी यथा ।।
साध्वी पत्नी यथाप्तानां विश्वस्तानां मनो यथा ।। ८ ।।
यथा धनानां रत्नं च प्रियाणां च यथा पतिः ।।
यथा पुत्रश्च बन्धूनां वृक्षाणां कल्पपादपः ।।९।।
फलानां वै चूतफलं वर्षाणां भारतं तथा।।
वृन्दावनं वनानां च शतरूपा च योषिताम् ।। १० ।।
यथा काशी पुरीणां च सूर्य्यस्तेजस्विनां यथा ।।
यथेन्दुः सुखदानां च सुन्दराणां च मन्मथः ।। ११ ।।
शास्त्राणां च यथा वेदाः सिद्धानां कपिलो यथा ।।
हनूमान्वानराणां च क्षेत्राणां ब्राह्मणाननम् ।। १२ ।।
यशोदानां यथा विद्या कविता च मनोहरा ।।
आकाशो व्यापकानां च ह्यंगानां लोचनं यथा ।। १३ ।।
विभवानां हरिकथा सुखानां हरिचिन्तनम् ।।
स्पर्शानां पुत्रसंस्पर्शो हिंस्राणां च यथा खलः ।।१४।।
पापानां च यथा मिथ्या पापिनां पुंश्चली यथा ।।
पुण्यानां च यथा सत्यं तपसां हरिसेवनम् ।। १५ ।।
यथा घृतं च गव्यानां यथा ब्रह्मा तपस्विनाम्।।
अमृतं भक्ष्यवस्तूनां सस्यानां धान्यकं यथा ।। १६ ।।
पुण्यदानां यथा तोयं शुद्धानां च हुताशनः ।।
सुवर्णं तैजसानां च मिष्टानां प्रियभाषणम् ।। १७ ।।
गरुडः पक्षिणां चैव हस्तिनामिन्द्रवाहनम् ।।
योगिनां च कुमारश्च देवर्षीणां च नारदः ।। १८ ।।
गन्धर्वाणां चित्ररथो जीवो बुद्धिमतां यथा ।।
सुकवीनां यथा शुक्रः काव्यानां च पुराणकम् ।। १९ ।।
स्रोतस्वतां समुद्रश्च यथा पृथ्वी क्षमावताम् ।।
लाभानां च यथा मुक्तिर्हरिभक्तिश्च सम्पदाम् ।। २० ।।
पवित्राणां वैष्णवाश्च वर्णानां प्रणवो यथा ।।
विष्णुमन्त्रश्च मन्त्राणां बीजानां प्रकृतिर्यथा ।। २१ ।।
विदुषां च यथा वाणी गायत्री छन्दसां यथा ।।
यथा कुबेरो यक्षाणां सर्पाणां वासुकिर्यथा ।। २२ ।।
यथा पिता ते शैलानां गवां च सुरभिर्यथा ।।
वेदानां सामवेदश्च तृणानां च यथा कुशः ।। २३ ।।
सुखदानां यथा लक्ष्मीर्मनो वै शीघ्रगामिनाम् ।।
अक्षराणामकारश्च यथा तातो हितैषिणाम् ।। २४ ।।
शालग्रामश्च मूर्तीनां पर्शूनां विष्णुपञ्जरः ।।
चतुष्पदानां पञ्चास्यो मानवो जीविनां यथा ।। २५ ।।
यथा स्वान्तं चेन्द्रियाणां मन्दाग्निश्च रुजां यथा ।।
बलिनां च यथा शक्तिरहं शक्तिमतां तथा ।। २६ ।।
महान्विराट् च स्थूलानां सूक्ष्माणां परमाणुकः ।।
यथेन्द्र आदितेयानां दैत्यानां च बलिर्यथा ।। २७ ।।
यथा दधीचिर्दातॄणां प्रह्रादश्चैव साधुषु ।।
ब्रह्मास्त्रं च यथाऽस्त्राणां चक्राणां च सुदर्शनम् ।। २८।।
नृणां राजा रामचन्द्रो धन्विनां लक्ष्मणो यथा ।।
सर्वाधारः सर्वसेव्यः सर्वबीजं च सर्वदः।।
सर्वसारो यथा कृष्णो व्रतानां पुण्यकं यथा।।२९।।
व्रतं कुरु महाभागे त्रिषु लोकेषु दुर्लभम् ।।
सर्वश्रेष्ठश्च पुत्रस्ते व्रतादेव भविष्यति ।। ३० ।।
व्रताराध्यश्च वै कृष्णः सर्वेषां वाञ्छितप्रदः ।।
जनो यत्सेवनान्मुक्तः पितृभिः कोटिभिः सह।। ।। ३१ ।।
हरिमन्त्रं गृहीत्वा च हरिसेवां करोति यः ।।
भारते जन्म सफलं स्वात्मनः स करोति च ।। ३२ ।।
उद्धृत्य कोटिपुरुषान्वैकुण्ठं याति निश्चितम् ।।
श्रीकृष्णपार्षदो भूत्वा सुखं तत्रैव मोदते ।। ३३ ।।
सहोदरान्स्वभृत्यांश्च स्वबन्धून्सहचारिणः ।।
स्वस्त्रियश्च समुद्धृत्य भक्तो याति हरेः पदम् ।। ३४ ।। '
तस्माद्गृहाण गिरिजे हरेर्म्मन्त्रं सुदुर्लभम् ।।
जप मन्त्रं व्रते तत्र पितॄणां मुक्तिकारणम्।। ।। ३५ ।।
इत्युक्त्वा शंकरो देवो गत्वा गिरिजया सह ।।
शीघ्रं च जाह्नवीतीरं हरेर्म्मन्त्रं मनोहरम् ।। ३६ ।।
तस्यै ददौ च संप्रीत्या कवचं स्तोत्रसंयुतम् ।।
पूजाविधाननियमं कथयामास तां मुने ।। ३७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे तृतीयोऽध्यायः ।। ३ ।।