गृध्रमाणाविशेषतया समस्वान्नित्यैश्वर्यशालिनो गृह्यते ते भ्यो विशेष इति स एव तेषामधीश इति सत्तन्त्र विद्वांस इति परमेश्वरव्यापारस्य सर्गसंचरस्य नेते । पूर्वपक्षिणे नुशयघोजमाशय निराकरोति ॥
प्रत्यक्षपदेशादिति चेन्नाधिकारिकमण्डलस्थतः ॥१८॥
यतः परमेश्वराधीनमैश्वर्यं तस्मात्ततो न्यनमणिमादिमात्रं राज्यं न तु जगत्सङ्खम्। उक्तन्यायात् ॥
विकारावर्ति च तथा हि स्थितिमहे ॥ १९ ॥
एतावानस्य मचिम ति विकारवर्ति रूपमुक्तम् । ततो ज्यायस्वेति निर्विकारं रूपम्। तथा पादोस्य विश्वा भूता नति विकारवत्र्ति रूपं त्रिपादस्याम्युटनं दिवति निर्विकार माच रूपं दर्शयतश्चापरे श्रुतिस्मृती निर्विकारमेव रूपं भ गवतस्ते च पठिते । एतदुक्तं भवति । यदि बृषे सगुणे ब्रह्मण्युपास्यमाने यथा तइणस्य निरवग्रह त्वमपि वस्तुतो स्तीति निरवग्नचत्वं च विदुषा प्राप्तव्यमिति तद्नेन व्यभि चारयते यथा रविकारे ब्रह्मण्युपास्यमाने वस्तुतः स्थितमपि निर्विकाररूपं न प्राप्यते तत्कस्य हेतोरतत्कनुबादुपासकस्य । तथा तदुणोपासनया वस्तुतः स्थितमपि निरवग्रयत्वं नाप्यते । तत्वोपासासनाख पुरुषकत्वात् । उपासकस्य तक्रतुत्वं च निरवयवस्योपासनविध्यगोचवाविध्यधीनत्वाच्चोपासनासु