पृष्ठम्:भामती.djvu/७६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.पा४ .१७]
[७६३]

चूंपादूनं भवतीति कश्चिन्नियमः। तत्समानां तदधिकानां च दर्शनात्तथा ह्यन्तेवासी गुर्वधानविद्यः तत्समस्तदधिको वा दृश्यते । दुष्टसामन्ताश्च पार्थिवाधीनैश्वर्याः पार्थिवाः स्यर्ध मानास्तान्विजयमाना वा दृश्यन्ते तदिइ निरतिशयैश्वर्यत्वात् परमेश्वरस्यं मा नाम भूवन् विद्वांसस्ततोधिकास्तत्समानु भविष्यन्ति । तथा च न तदधीनाः । न द्वि समप्रधानभा वानामस्ति मिथोपेश । तदेते स्वतन्त्राः सन्तस्तद्युपारे जग त्सर्जनपि प्रवर्तेरन्निति प्राप्ते प्रत्यभिधीयते ।

नित्यत्वादनपंक्षवत् श्रुतेस्तत्प्रक्रमादपि ।
ऐकमत्यच्च विदुषां परमेश्वरतन्त्रता ॥

जगत्सर्गलक्षणं चि कार्यं कारणैकखभावस्यैव दि भवतु आहो कार्यकारणखभावस्य । तत्रोभयखभावस्य खोत्पत्तै मूलकारणपक्षस्य पूर्वसिद्व परमेश्वर एव कारणमभ्युपेतव्य इति स एवैकोस्तु जगत्कारणम् तस्यैव नित्यत्वेन स्खका रणानपेक्षस्य कृप्तसमयीत् । कल्यसामथ्र्यास्तु जगत्सर्जनं प्रति विद्वांसः । न च जगत्स्रष्टत्वमेषां श्रूयते श्रूयते स्व त्रभवतः परमेश्वरस्यैव । तमेव प्रकृत्य सर्वासां तच्छतीनां प्रवृत्तेः । अपि च समप्रधानानां चि न नियमवदैकमत्यं इष्टमिति यदैक सिद्धशति तदेवेतरः संजिीर्षतीत्वयपर्यायेण दृष्टिसंहारौ स्याताम् । न चोभयोरपीश्वरस्वव्याघातादेक स्य तु तदाधिपत्ये तदभिप्रायानुरेधिनां सर्वेषामैकमथोप रतेरदोषः । तत्रागन्तुकानां कारणाधीनजन्मैश्वर्याणं (१)


(१) अगृश्रमाणेति– ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७६६&oldid=141840" इत्यस्माद् प्रतिप्राप्तम्