पृष्ठम्:भामती.djvu/७६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-४ पा-४.११]
[७५६]

षणम् । अयोगव्यवच्छेदेनापि विशेषणात् । यथा चैत्रो धनुर्धरः । तस्मान्मनःशरोरेन्द्रिययोग ऐश्वर्यशालिनां नियमे नेति मन जैमिनिः ॥

द्वादशाहवदुभयविधं बादरायणोतः॥ १२ ॥

मनसेति केवलमनोविषय च स एकधा भवति त्रिधा भवतीति शरीरेन्द्रियंभेदविषयां च श्रुतिमुपलभ्यानियमवादी खलु बादरायण नियमवादै पूर्वयोर्न सचते । द्विविधश्रु त्यनुरोधात् । न चायोगव्यवच्छेदेनैवंविधेषु विशेषणमवक ल्पते । कामेषु चि रमणं समनस्केन्द्रियेण शरीरेण पुरु घाणां सिद्धमेवेति नास्ति शत्र मनोयोगस्येति तद्यवच्छेदो व्यर्थः सिहस्य तु मनोयोगस्य तदन्यपरिसंख्यानेनार्थवच मवकल्पते । तस्माद्वामेनाक्ष्ण पश्यतीतिवदत्रान्ययोगव्यवच्छे द इति साम्प्रतम् । 'द्वादशाध्वदि"ति ।

द्वादशाहस्य सत्रत्वमासनोपायिचोदन ।
अहीनवं च यजतिचोदने सति गम्यते ॥

द्वादश। चम्टत्रिकामा उपेयुरित्युपायिचोदनेन य एवं वि इसः सत्रमुपयन्तीति च द्वादशवस्य सत्रवं बहुकर्दकस्य गम्यते । एवं तस्यैव द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनेन नियतकर्युपरिमाणत्वेन द्विरात्रेण यजेनेत्यादि वदीनममपि गम्यनइति सम्प्रति शरीरेन्द्रियाभावेन म नोमात्रेण विदुषः सन्नवत्सूचको भोगो भवति । कुतः । उप

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७६२&oldid=141836" इत्यस्माद् प्रतिप्राप्तम्