पृष्ठम्:भामती.djvu/७५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[18 पृ.8 ष.२]
[भामती]
[७५४]

आत्म प्रकरणात् ॥ ३ ॥

ननु ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्यद्यतइति पैर्वा पर्यश्रवणात् खरूपनिष्पत्तेरन्या ज्योतिरुपसंपत्तिस्तथा च भै तिवेपि न मोक्षव्याघातः । भवेदेवदेवं यदि ज्योतिरुप संपद्य तरुपरित्यजेदिति श्रूयेत । तदध्याद्वारेपि तत्प्रतिपा दनवैयर्थं तदपरित्यागे च ज्योतिषेव स्वेन रूपेणेति ग स्थने । तस्य च भूनवे विकारत्वान्मरणधर्मकत्वप्रसिद्धेरभु क्तिवमिति प्राप्ते प्रयुच्यते ।

ज्योतिष्यदस्य मुख्यन्वं नैतिके यद्यपि स्थितीम् ।
तथापि प्रक्रमाद्वाक्यादात्मन्येवात्र युज्यते ॥

परं ज्योतिरिति हि परपदसमभिव्याचरात् परत्वस्य चानपेक्षस्य ब्रह्मण्येव प्रवृत्तेज्येतिषि चापरे किं चिदपेच्य परत्वापरं ज्योतिरिति वाक्यादात्मैवात्र गम्यते प्रकरणं चो क्तम् । यत्संपद्य निष्यद्यतइति तन्मुखं व्यादाय खपितोति वत् । तस्माज्ज्योतिरुपसंपन्नो मुक्त इति सूक्तम् ॥

अवभगेन दृष्टवत् ॥ ४ ॥

यद्यपि जीवारमा ब्रह्मणे न भिन्न इति तत्रतत्रोपपा दितं तथापि स तत्र पर्यंतयाधाराधेयभावव्यपदेशस्य सं पतसंपत्तव्यभावव्यपदस्य च समाधानाथसाहे ।

ब्रबेण जैमिनिरुपन्यासादिभ्यः॥५॥

उपन्यास उद्दश तस्य यथा य आस्मा ऽपडतपाम त्यादि । तथाऽजातशपनं विधिः । यथा स तत्र पर्येति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५७&oldid=141831" इत्यस्माद् प्रतिप्राप्तम्