पृष्ठम्:भामती.djvu/७४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पा-२.१२]
[भामती]
[७४४]

णि निरुढवाद् अनपेक्षतया मुख्यमिति सति संभवे न कार्यं ब्रह्मणि गुणकस्पनया व्याख्यातुमुचितम् । अपि च मृतत्वफलावाप्तिर्न कार्यब्रह्मप्रानै युज्यते । तस्य कार्यत्वेन मरणधर्मवत्त्वात् । किं च तत्रतत्र परमेव ब्रह्म प्रकृत्य प्र जापतिसद्मप्रतिपत्यादय उच्यमाना नापरब्रह्मविषया भवि तुमर्चन्ति प्रकरणविरोधात् । न च परस्मिन् सर्वगते गति नेपपद्यते प्राप्तत्वादिति .युक्तम् । प्राप्तति दि प्राप्तिफला गतिर्दश्यते । यथैकस्मिन्न्यग्रोधपादपे मुरादगमयाच म लं गच्छतः शात्रम्ह्गस्यैकेनैव न्यग्रोधपादपेन निरन्तरं संयोगविभागा भवन्ति । न चैते तदवयवविषया न तु न्यग्रोधविषया इति साम्प्रतं तथा सति न शाखाम्दृगो न्य शोधन युज्यत । यग्रोधावयवस्य तदवयवयोगात् । एवं दृश्यमानामपि तदवयवानां न योगः । तदवयवयोगात्तद नन क्रमेण तदवयवष परमाणुषु व्यवतिष्ठते । त चाती द्रिया इति कस्मिन्नु नामायमनुभवपद्दतिमध्यास्त संयोग तपस्खो । तस्मादकामेनाप्यनुभवानुरोधेन प्राप्त एव प्राप्तिफ लघावगनिरेषितव्या। तद् ब्रह्म प्राप्तमपि प्राप्तिफलायावगते गैचरो भविष्यति । ब्रह्मलोकेष्विति च बहुवचनमेकस्मि नपि प्रयोगसाधुतामात्रेण गमयितव्यम् । लोकशब्द चोकने प्रकाशे वर्तयितव्यो न तु संनिवेशवति देशविशेषे । तस्मात्परब्रह्मप्राध्यर्थे गत्युपदेशसामथ्र्योदयमर्थो भवति । यथा विद्याकर्मवशादर्चिरादिना गतस्य सत्यलोकमतिक्रम्य पर जगत्कारणं ब्रह्मलोकमाछोकं स्वयंप्रकाशकमिति या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४७&oldid=141820" इत्यस्माद् प्रतिप्राप्तम्