पृष्ठम्:भामती.djvu/७३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.४ पा.२ष.१०]
[भामती]
[७३६]

नाडो गत्यै उपदिष्टा। तदनुशीलनेन खल्वयं जीवो दार्देन उपासितेन ब्रह्मणानुगृहीतरसस्यानुस्मरंस्तद्भावमापन्नो मूर्ध न्यथैव शताधिकया नाथ निष्कामति । उदयादुद्धृता चि अद्यानडी भाखरा तालुमूलं भित्वा मूर्धानमेत्य रश्मिभि रेकोभूता आदित्यमण्डलमनुप्रविष्टा तामनुशोचयतस्तयैवा न्तकाले निर्गमनं भवतीति ॥

रश्म्यनुसरी ॥ १८ ॥

रात्रावहनि चाविशेषेण रस्यनुसारी सन्नादित्यमण्डलं प्राप्नोतीति सिद्धान्तपक्षप्रतिज्ञ। पूर्वपक्षमाशङ्कते सूत्रावय वन ।

निशि नेति चेत्

सूत्रावयवान्तरेण निराकरोति।

न संबन्धस्य यावद्देहभावित्वाद्द र्शयति च ॥ १९ ॥

यावदेद्धभावी हि शिराकिरणसंपर्क प्रमाणान्तरात्प्रती यते । दर्शयति चैतमर्थं श्रुतिरप्यविशेषेण। अमुष्मादादित्या त् प्रतायन्ते रश्मयस्तत्रासु नाडषु स्वप्ता भवन्ति यञ्जभ्यो नाडीभ्यः प्रतायन्ते विस्तार्यन्ते ते रश्मयो ऽमुक्षिन्नादित्ये स्वतः प्रतापादिकार्यदर्शनादिति । आदिग्रहणेन चन्द्रातपः संगृह्यते । चन्द्रमस खर्चम्मयेन संबध्यमानानां सैरीण भा सां चन्द्रिकान्वम् । तस्मादष्यसि निशि सैौर्यरश्मिप्रचार इति।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३९&oldid=141812" इत्यस्माद् प्रतिप्राप्तम्