पृष्ठम्:भामती.djvu/७३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-४ पा.२.१]
[७२७]

रथैव विशिष्यादविभाग इति न त्वत्रापि । तस्मादिचा विभागेनाविशिंषतोत्र वृत्यपसंचारमात्रविवशा ®त्रकारस्येति गम्यते । सिद्धान्त चेतुं प्रश्नपूर्वकमाच । "कमादि’ति । सत्यामेव मनोवृत्तै वाग्वृत्तेरुपसं चारदर्शनात् । वाच पसंहारमदष्टं नागमोपि गमयितुमर्हति । आगमप्रभवमु क्तिविरोधादागमो चि दृष्टानुसारतः प्रकृतैौ द् िविकाराणां स्वयमाष । न च वाचः प्रकृतिर्मनो येनास्मिन् विलीयते तस्मादृत्तिवृत्तिमतोरभेदविविक्षया वाक्पदं तदृत्तं व्याख्ये यम् । संभवति च वाग्वृत्तेर्वांगप्रकृतावपि मनसि लयः । तथा तत्रतत्र दर्शनादित्याद । “वृत्युद्भवाभिभवा”विति ॥

अत एव च सर्वाण्यनु ॥ २ ॥

यतश्च प्रकृतिविकारभावाभावान्मनसि न खरूपलयो वाचो ऽपि तु वृत्तिलयः । अत एव सर्वेषां चक्षुरादीनामिन्द्रिया ण सत्येव सवृत्तिके मनसि वृत्तेरेरनुगतिीयो न स्खरूपस् यः । वाचस्तु पृथक् शङ्कणं पूर्व सत्रे उदाहरणपेशं न तु तदेवेदं विवक्षितमित्यर्थः ।

तन्मनः प्राण उत्तरात् ॥ ३ ॥

यदि स्वप्रकृतै विकारस्य लयस्ततोमनः प्राणे संपद्यते इ त्यज मनःखरूपस्यैव प्राणे संपन्या भवितव्यम् । तथाचि मन इति नोपचारतो व्याख्यानं भविष्यति । संभवति हि प्रकृतिविकारभावः प्राणमनसोरन्नमयं दि सोम्य मन इत्य शास्रमतामा मनसः अतिरापोमयः प्राण इति च प्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३०&oldid=141803" इत्यस्माद् प्रतिप्राप्तम्