पृष्ठम्:भामती.djvu/७२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.४पा. १ .१५]
[भामती]
[७२४]

नानिर्वाच्यत्वात् । अनिर्वाच्याच्चानिर्वाच्योत्पत्तै । नानुपपत्तिः । यादृशो चि यक्षस्मादृशो बलिरिति सर्वमवदातम्॥

अग्निहोत्रादि तु तत्कार्यायैव तद्नत् ॥ १६ ॥

यदि पुण्यस्याप्यशलेषविनाशै इन्त नित्यमप्यलिङोत्रादि न कर्तव्यं योगमारुरुक्षण । तस्यापीतरपण्यवद्विद्यया विनाशा त । प्रक्षालनाद्धि पदस्य दूरादस्पर्शनं वरमिति न्यायात् । न च विविदिषन्ति यज्ञेन दानेनेति मोक्षलक्षणैककार्यत या विद्याकर्मणोरविरोधः । सच।संभवेनैककार्यत्वासंभवान् । नचैतमात्मानं विदुषो विगलिताखिलकर्टभोक्तृत्वादिप्रपश्च विश्वमस्य पूर्वोत्तरे नित्ये क्रियाजन्ये पुण्ये संभवतः । तस्मा द्विविदिषन्ति यज्ञेनेति वर्तमानापदेशो ब्रह्मशानस्य यशदीन वा स्तुतिमात्रं न तु मोक्षमाणस्य मुक्तिसाधनं यज्ञादिविधि रिति प्राप्त,उच्यते । सत्यं न विद्ययैककार्यत्वं कर्मणां परस्प रविरोधेन सद्मसंभवात् । विद्योत्पादकतया तु कर्मणामारा दुपकारकाणामस्तु मोक्षोपयोगः । न च कर्मणां विद्यया विरुद्यमानानां न विद्याकारणत्वं खकारणविरोधिन का र्याणां बहुखमुपलब्धेः । तथा च विद्यालक्षणकार्योपायतया कार्यविनाश्यानामपि कर्मणमुपादानमर्थवत् । तदभावे त कोर्यस्यानुत्पादेन मोक्षस्यासंभवात् । एवं च विविदिषन्ति यज्ञेनेति यशसाधनत्वं विद्याया अपूर्वमर्थं प्रापयतः पञ्चमच कारस्य नात्यन्त परोशद्युतित्या शनस्तुत्यर्थतया कथं चि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२७&oldid=141800" इत्यस्माद् प्रतिप्राप्तम्