पृष्ठम्:भामती.djvu/७०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-पा१ सू.१]
[७०५]

शत्वास्सदातनं तु ब्रह्मखरूपस्योपाधिरूषितस्य जीवस्यापरो क्षत्वम् । नदि श्रद्दबुद्दत्वादयो वस्तुतस्ततो ऽतिरिच्यन्ते । जोव एव तु तत्तदुपाधिरहितः दिखभावो ब्रह्मनेति ग स्यते (१)। न च तत्तदुपाधिविरयोषि ततोतिरिच्यते । त स्माद्यथा गन्धर्वशास्त्रार्थज्ञानाभ्यासादितसंस्कारसचिवेन श्रो त्रेण षड्ज़दिख राममूर्छनाभेदमध्यक्षेणेश्वते एवं वेदान्तार्थ ज्ञानादितसंस्कारो जीवस्य ब्रह्मखभावमन्तःकरणेनेति । “य- स्मात्त्वमसेति सकृदुक्तमेवेति । श्रुत्वा मत्वा झणमवधाय प्राग्भनीयाभ्यासजातसंस्कारादित्यर्थः । ‘यस्तु न शक्तोती ”- ति । प्राग्भवीयंब्रह्माभ्यासरचित इत्यर्थः । ‘नचि इष्टे ऽनु पपन्नं नामेति । यत्र परोक्षप्रतिभासिनि वाक्यार्थे ऽपि व्यक्ताव्यक्तवतारतम्यम् । तत्र मननोत्तरकालमाध्यासनाभ्या सनिकर्षप्रकर्षक्रमजन्मनि प्रत्ययप्रवादी साशात्कारवधं व्य क्तिनारतम्यं प्रति कैव कथेति भावः । तदेवं वाक्यमात्रस्या टैपिं न द्रागित्येव प्रत्यय इत्युक्तम् । तत्त्वमसीति तु वा क्यमत्यन्तदुर्गेयपदार्थे न पदार्थज्ञानपूर्वके स्वार्थे ज्ञाने(२) द्रागित्येव प्रत्रर्तते । किं तु विलम्बिततमपदार्थशनमतिवि लबेनेत्याह । "अपि च तत्त्वमसीत्येतद्वाक्यं त्वंपदार्थस्ये ति । स्यादेतत् । पदार्थसंसर्गात्मा वाक्यार्थः पदार्थज्ञान क्रमेण तदधीननिरूपणयतया क्रमवरप्रतीतिर्युज्यते । ब्रह्म तु निरंशत्वेनासंसृष्टनानात्वपदार्थकमिति कस्यानुक्रमेण क्र


(१). गीयतइति -प० 3 ।
(२) स्वर्थज्ञानइति-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७०८&oldid=141781" इत्यस्माद् प्रतिप्राप्तम्