पृष्ठम्:भामती.djvu/७०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा-४ ५१]
[६९९]

ऐहिकमष्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥

सङ्गतिमाह । “सर्वापेशा चेति । किं श्रवणादिभिरि चैव वा जन्मनि विद्या साध्यते उतानियम इव वामुत्र वेति । यद्यपि कर्माणि यज्ञादीन्यनियतफलानि तेषां च विंद्योत्पा दसाधनत्वेन विद्योपादस्यनियमः प्रतिभाति । तथा च गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात् । अनेकजन्मसंसि इस्ततो याति परां गतिमिति च अरण) आमुञ्जिकत्वम यवगम्यत । तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्चैव णादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् । यद्वा दीन सत्त्वशब्द्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्र माणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वम् । श्रवणादीनां त्वनपेशाणमेव विद्योत्पादकत्वम् । न च प्रमाणेषु प्रवर्त मानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं काम यन्ते किं तु तादात्विकमेव प्रागेव तु पारीकिकम् । नहि कुम्भदिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरोयाय कुभदर्श नाय किं तु तादात्विकाय । तस्मादैछिकमेव (१) विद्यो पादो नानियतकालः । श्रुतिस्मृती च पारीकिकं वि द्योत्पादं स्तुत्या बूते। इत्यंभूतानि नामश्रवणादीन्यावश्यकफ लानि यत्कालन्तरेऽपि विद्यामुत्पादयन्तीति । एवं प्राप्त उच्य ते । यत एवात्र विद्योपादे श्रवणादिभिः कर्तव्ये यज्ञा


(१) ऐहक एवेति-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७०२&oldid=141775" इत्यस्माद् प्रतिप्राप्तम्