पृष्ठम्:भामती.djvu/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ या ४ ख.४४]
[भामती]
[६८६]

र्णातमिव त्वेवंजातीयकानि चाङ्गसंबद्घनि उपासनानि किं याजमानान्येवोतार्विज्यानीति विचार्यतइति न पुनरुक्तम् । तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमा नस्य च । कर्मजनितफलोपभोगभाजोधिकरादृत्विजां च त दनुपपत्तेर्वचनाच्च राजाज्ञास्थानया चिडत्विजां फलश्रुते रसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं द् बको दालभ्यो विदांचकारेत्यादेरुपासनस्य च सिद्दविष यतया न्यायापवादसामर्थाभावाद् याजमानमेवोपासनाक मति प्राप्तउच्यते ॥

आर्विज्यमित्यौडुलोमिस्तस्मै हिपरिक्रीयते ॥ ४५ ॥

उपाख्यानात्तावद् उपासनमै।ङ्गात्रमवगम्यते । तद्दलवति सति बाधके ऽन्यथोपपादनयम् । न चर्विकर्तृकउपासने यजमानगामिता फलस्यासंभविनी सेन च स परिक्रीतस्त झामिने फलाय घटते । तस्मान्न व्यसनितामात्रेणोपाख्यान मन्यथयितुं युक्तमिति राद्धान्तः ॥ तत्रायाः पाण्डित्यं निर्विद्य निश्चयेन लक्ष्मी बाल् येन तिष्ठासेद्दाख्ये च पाण्डित्यं च निर्विद्याय मुनिरमैौनं च चैनं च निर्विद्याथब्राह्मण इति । यत्र चि विधिविभ क्तिः श्रूयते स विधेयो बाख्येन तिष्ठासेदित्यत्र च सा शूयते न भूयत तु मेन । तस्माद्यथाथ ब्राह्मण इत्यत दध्रयमाणविधिकमविधेयमेवं मैनमपि न चार्वत्वाद्विधेयं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९९&oldid=141772" इत्यस्माद् प्रतिप्राप्तम्