पृष्ठम्:भामती.djvu/६८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा.४ सू.२०]
[भामती]
[६१९]

नान्यत्र । शमदमादिस्तु मदीयइति खाङ्गमव्यवधायकमि त्यर्थः । ब्रह्मसंस्थत्वमसाधारणं परिभाजकधर्मे धृप्तिरादर्श यतीत्याह । “तथा च न्यासब्रह्म"ति । सर्वसङ्गपरित्यागो चि न्यासः स ब्रह्म कुत इत्यत आह । "ब्रह्मा चि परः” । अतः परो न्यासो जनेति किमपेक्ष्य परः संन्यास इत्यत आव । ‘तानि वा एतान्यवराणि तपसि न्यसएवात्यरेचय दि"ति । एतदुक्तं भवति । ब्रह्मपरतया सर्वेषणापरित्याग लक्षणे न्यासो अमेति । तथा चेदृशं न्यास लशणं अलसं स्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् । ब्रह्मज्ञा नस्य शब्दजनितस्य यः परीपाकः साक्षात्कारो ऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विचितम्। न त्वनधिकृतं प्रतीत्यर्थः॥

स्तुतिमात्रमुपादानादिति चेन्नपूवत्वात् ॥ २१ ॥

यद्यत्र सन्निधानउपासनाविधिर्नास्ति ततः प्रदेशान्तर यिनोपि विधिरव्यभिचरिततद्दिधिसंबन्धेनीथेनोपस्थापितः स एष रसानां रसतम इत्यादिना पदसंदर्भणैकवाक्यभावमु पगतः स्वयते । नचि समभिव्याघतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति । अनुषङ्गानिदेशस्रब्धेरपि विध्यसम भिव्याधतैरर्थवादैरेकवाक्यताभ्युपगमात् । यदि वीथमुपासी त सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेःस्तुतिः । न ह्यपास्वविषयसमर्पणपर ओमित्येतद करमुक्थमित्यनेनैवोपासनाविषयसमर्पणदिति प्राप्तेऽभिधी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८५&oldid=141757" इत्यस्माद् प्रतिप्राप्तम्