पृष्ठम्:भामती.djvu/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा-२ ६.५९]
[६५९]

Qप्रयोगाद्वा क्रमणीतिं विशये वैदिकवाक्यशेषवदभियुक्त तरस्यात्र भवतः पाणिनेः धृतेर्निर्णायते । प्रसिद्विरान्भ्राण मनादिरादिमती चार्याणां प्रसिद्धिः । गोगाव्यादिशब्दवत् । न च संभावितादिमङ्गावा प्रसिद्धिः पाणिनिस्टुतिमपोद्याना दिप्रसिद्दिमादिमनीं कर्तुमुत्सते । गाव्यादिशब्दप्रसिदोरना दित्वेन गवादिपदप्रसिद्धेरप्यादिमत्त्वापत्तेः । तस्मात्पाणिनी यस्ठत्यनुमतान्ध्रप्रसिद्धिबळेयस्वेन क्षत्रियत्वजातै राजशब्दे मुख्य तत्कर्तयेतच्चाते राजशब्दो गैौण इति । क्षत्रिय स्वाधिकाराद राजसूये तप्रकरणमपोद्यावेष्टेरुत्कर्म । अ - न्वयानुरोधी यदिशब्दो न त्वपूर्वविधं सति तमन्यथयि तुमर्हति। अत एवाहुर्यदिशब्दपरित्यागे रुच्यध्याचार यनेति । इयं च राजसूयादधिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीति कृत्वचिन्ता । एतस्मिंस्वधिकारेनद्य कामस्य त्रैवर्णिकस्य संभवात् प्राप्नेर्निमिनार्थता ब्राह्मणादि श्रवणस्येति दुर्वारैवेति ॥

एक आत्मनः शरीरे भावात् ॥ ५३ ॥

अधिकरणतात्पर्यमाह । “इहेति । समर्थनप्रयोजनमा द । “बन्धमोकेति । असमर्थने बन्धमोक्षाधिकारभाव माछ । ‘न ह्यसती”ति । अधस्तनतन्त्रोक्तेन पुनरुक्त्यं चो दयति । ’नन्विति। परिहरति । “उक्तं भाव्यते”ति । न सूत्रकारेण तत्रोक्तं येनपुनरुक्तं भवेदपि तु भाष्यकृते ति अत्रत्यस्यैवार्थस्यापकर्षः प्रमाणलक्षणोपयोगितया तत्र क्त इति सूत्रकृदपत्यत एव भगवतोपवर्षेणे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६२&oldid=141734" इत्यस्माद् प्रतिप्राप्तम्