पृष्ठम्:भामती.djvu/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ३ पा. ३ ६.२७]
[६३१]

कृतदुष्कृते वि१)धूनुत इति । तदिति द्वाि सर्वनाम, त स्मादर्थे संनिधिरुपरामर्शकं तस्य वेतुभावमाच । संनिचितं च यदनन्तरं श्रुतम् । तच्चाईपथवर्ति विरजानदीमनोऽभिग मनमित्यर्द्धपथएव सुकृतदुष्कृतत्यागः । न च श्रुत्वन्तरवि रोधः । अईपथेऽपि पापविधुनने ब्रह्मलोकसम्भवान्प्राक्काल तोपपत्तेः । एवं शव्यायनिनामप्यविरोधः । नहि तत्र जी वन्निति वा जीवत इति वा श्रुतम् । तथा चार्द्धपथएव सुकृतदुष्कृतविमोकः । एवं च न पर्यङ्क विद्यातस्तमक्षय इति पूर्वः पशः । राज्ञान्तस्तु विद्यासामथ्र्यविधतकल्मषस्य ज्ञा नवत उत्तरेण पथा गच्छतो ब्रह्मप्राप्तिर्न चाप्रहीणकल्मषस्यो त्तरमार्गगमनं सम्भवति। यथा यवागूपाकात्प्राणाग्निहोत्रम्। यमनियमाद्यनष्ठानसचिताया विद्याया उत्तरेण मार्गेण प र्यबस्थब्रह्माप्राप्त्युपायत्वश्रवणात् । अप्रक्षेपामनश्च तदनु पपत्तेः । विथैव तादृशी कल्मषं क्षपयति । झपितकल्मषं चोत्तरमार्गं प्रापयति इति कथमट्टीपथे कल्मषक्षयः । त स्मात्पाठक्रमबाधेनार्थक्रमो ऽनुसर्तव्यः । ननु न पाठक्रम मात्रमत्र तदिति सर्वनामश्रुत्या सन्निचितपरामर्शदित्यु क्तम् । तदयुक्तं, बूद्विसन्निधानमात्रमचेपयुज्यते नान्य,त्त- चनन्तरस्येव विद्याप्रकरणाद्विद्याया अपाति समाना श्रुति रुभयत्रापीति । अर्थपालै परिशिष्येते तत्रचाथै बलीयानि |ति । न च ताद्यादिश्रुत्यविरोधः पूर्वपक्षे । अश्वइव रो माणि विधूयेति चि खतन्त्रस्य पुरुषस्य व्यापारं घृते न च


(१) विघ्ननीत २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३४&oldid=141677" इत्यस्माद् प्रतिप्राप्तम्