पृष्ठम्:भामती.djvu/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा. ३.२६]
[६२९]

निषेधशास्त्रं प्रमत्तगीतं स्यात् । न च तद्युक्तं तुल्यं चि सांप्रदायिकम् । न च नतं पशं करोतीतिवदर्थवादता । असमवेतार्थत्वात् । पशै हि नाज्यभागै स्त इत्युपपद्यते । न चात्र तथा पेयजामदाभावोयजतिषु येयजामद्वविधा नान् । अनुयाजानां च तद्भावात् । न च पर्युदासस्तदा । ऽननुयाजेष्विति कात्यायनमतेन नियमप्रसक्तेः । तस्माद्विद्भि तप्रतिषिद्धतया विकल्प इति प्राप्तम् । एवं प्राप्तउच्यते । “उक्तं षोडशिग्रहणायझणयोर्विकरूप” इति । नहि तत्रा न्या गतिरस्ति । तेनाष्टदोषदुष्टे ऽपि विकल्प आस्थीयते पक्षे ऽपि प्रामाण्यान्माभूत्प्रमत्तगोततेति । इदं तु पयु सेनाप्युपपत्तौ सम्भवन्त्यामन्याय्यं विकल्पाश्रयणमयुक्तम् । एवं हि तदा नजः सम्बधो ऽननुयाजेषु यजतिष्वनुयाजव र्जितेषु येयजामदः कर्तव्य इति किमतो यद्यवमतदत भवति । नानुयाजेष्वित्येतद्वाक्यमपरिपूर्णं साक। पूर्ववा क्यैकदेशेन सम्भन्नस्यते यदेतद्ययजामाचं करोतीति एता ननुयाजेषु यावदुक्तः स्यादनुयाजवर्जितेष्विति तावदुक्तं भ वति नानुयाजेष्विति । तथा च यजतिविशेषणार्थत्वादननु याजविधिरेवायमिति प्रतिषेधाभावान्न विकल्पःन चाभियु क्ततरपाणिनिविरोधे कात्यायनस्य सहादित्वं नित्यसमास वादिनः सम्भवति । स हि विभाषाधिकारे समासं शास्ति। तस्मादनुयाजवर्जितेषु येयजामद्वविधानमिति सिद्धम् । वृ “कान्तरमाच । "अथ वैताखि”ति । यथा च सुकृतदु कृनयोरमूर्तयो कम्पनं नाजसं मूर्चेनुविधायित्वात् क

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३२&oldid=141675" इत्यस्माद् प्रतिप्राप्तम्