पृष्ठम्:भामती.djvu/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्र. ३पा- २ ६.२५]
[भामती]
[६२४]

क्रमं बाधित्वा विपरीनं . शेषत्वमापाद्यते । यावद्धि स्थानेन प्रकरणमुपायैकवाक्यत्वं कस्यते तावजिने शुनिं कल्प यित्वा साधितो विनियोग इति अकल्पितछि डुनेः क्रमस्य बाधः । तद्वदिहापि विनियोगे प्रत्येकान्तरितेन लिन चतुरन्तरितस्य विक्रमस्य बाध इति । यद्यपि प्रथम तन्त्रएवायमर्थ उपपादितस्तथापि विरोधे तदुपपादनमिश् स्वविरोधो नचि लिङ्गनाभिचारिककर्मसम्बन्धो विद्यासम्ब न्धेन क्रमकृतेन विरुध्यते । न च विनियुक्तविनियोगल णो ऽत्रविरोधो वृधपतिसवेऽपि तत्प्रसङ्गात् । अथैष प्रती तिविरोधो न च वस्तु विरोधः सविद्यार्या विवियोगेऽपि तु ख्यः । तस्मादविरोधाद्देधादिमन्त्रस्योपासनात्वमित्यस्य भ्यधिका शङ्ख । तत्रोच्यते । नदि(१लिङ्गविरोधेन क्रमबाधो ऽभिधीयते, किं तु लिङ्गपरिच्छिन्नेन क्रमः कल्यनाशमः । प्रकरणपाठोपपया वि श्रुतिलिङ्ग वाक्यप्रकरणैरविनियुक्तः - मेण प्रकरणवाक्यलिङ्गश्रुतिकल्पनाप्रणालिकया विनियुज्यते । तदविनियुक्तस्य प्रकरणपाठानर्थक्यप्रसङ्गात् । उपपादिते तु भृत्यादिभिः प्रकरणपाठे क्षीणत्वादर्थापत्तेः क्रमो न स्वोचित प्रमामुत्पादयितुमर्हति प्रमित्वाभावादिति । है स्थपतिसवस्य तु क्वश्रुतिरेव धातुसम्बन्धाधिकारासमान कर्तृकताय विदितासंयोगपृथक्येन विनियुक्तमपि विनि योजयन्ती न शक्या अत्यन्तरेण निरोहू प्रमामिति वै षम्यम् । तदिदमुक्तम् ।"बाजपेथे तु बृहस्पतिसवस्य स्पष्टं


(१) नेद-पा० २ । ३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२७&oldid=141668" इत्यस्माद् प्रतिप्राप्तम्